Conjugation of नन्द् - Passive Voice Future Tense Atmane Pada
टुनदिँ समृद्धौ - भ्वादिः
Singular
Dual
Plural
Third Person
Second Person
First Person
Sing.
Dual
Plu.
Third
नन्दिष्यते
नन्दिष्येते
नन्दिष्यन्ते
Second
नन्दिष्यसे
नन्दिष्येथे
नन्दिष्यध्वे
First
नन्दिष्ये
नन्दिष्यावहे
नन्दिष्यामहे