Conjugation of दृश् - Aorist Past Tense
दृशिँर् प्रेक्षणे - भ्वादिः
Active Voice Parasmai Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Parasmai Pada
Sing.
Dual
Plu.
Third
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शताम् / अद्राष्टाम्
अदर्शन् / अद्राक्षुः
Second
अदर्शः / अद्राक्षीः
अदर्शतम् / अद्राष्टम्
अदर्शत / अद्राष्ट
First
अदर्शम् / अद्राक्षम्
अदर्शाव / अद्राक्ष्व
अदर्शाम / अद्राक्ष्म
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
अदर्शि
अदर्शिषाताम् / अदृक्षाताम्
अदर्शिषत / अदृक्षत
Second
अदर्शिष्ठाः / अदृष्ठाः
अदर्शिषाथाम् / अदृक्षाथाम्
अदर्शिढ्वम् / अदृड्ढ्वम्
First
अदर्शिषि / अदृक्षि
अदर्शिष्वहि / अदृक्ष्वहि
अदर्शिष्महि / अदृक्ष्महि
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes