Conjugation of दद् - ददँ दाने - भ्वादिः - Imperfect Past Tense
Active Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Atmane Pada
Sing.
Dual
Plu.
Third
अददत
अददेताम्
अददन्त
Second
अददथाः
अददेथाम्
अददध्वम्
First
अददे
अददावहि
अददामहि
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
अदद्यत
अदद्येताम्
अदद्यन्त
Second
अदद्यथाः
अदद्येथाम्
अदद्यध्वम्
First
अदद्ये
अदद्यावहि
अदद्यामहि
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes