Conjugation of ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - Active Voice Atmane Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
ज्ञपयते
ज्ञपयेते
ज्ञपयन्ते
Second
ज्ञपयसे
ज्ञपयेथे
ज्ञपयध्वे
First
ज्ञपये
ज्ञपयावहे
ज्ञपयामहे
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
Second
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
First
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
ज्ञपयिता
ज्ञपयितारौ
ज्ञपयितारः
Second
ज्ञपयितासे
ज्ञपयितासाथे
ज्ञपयिताध्वे
First
ज्ञपयिताहे
ज्ञपयितास्वहे
ज्ञपयितास्महे
 

Future Tense

 
Sing.
Dual
Plu.
Third
ज्ञपयिष्यते
ज्ञपयिष्येते
ज्ञपयिष्यन्ते
Second
ज्ञपयिष्यसे
ज्ञपयिष्येथे
ज्ञपयिष्यध्वे
First
ज्ञपयिष्ये
ज्ञपयिष्यावहे
ज्ञपयिष्यामहे
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
ज्ञपयताम्
ज्ञपयेताम्
ज्ञपयन्ताम्
Second
ज्ञपयस्व
ज्ञपयेथाम्
ज्ञपयध्वम्
First
ज्ञपयै
ज्ञपयावहै
ज्ञपयामहै
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अज्ञपयत
अज्ञपयेताम्
अज्ञपयन्त
Second
अज्ञपयथाः
अज्ञपयेथाम्
अज्ञपयध्वम्
First
अज्ञपये
अज्ञपयावहि
अज्ञपयामहि
 

Potential Mood

 
Sing.
Dual
Plu.
Third
ज्ञपयेत
ज्ञपयेयाताम्
ज्ञपयेरन्
Second
ज्ञपयेथाः
ज्ञपयेयाथाम्
ज्ञपयेध्वम्
First
ज्ञपयेय
ज्ञपयेवहि
ज्ञपयेमहि
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
ज्ञपयिषीष्ट
ज्ञपयिषीयास्ताम्
ज्ञपयिषीरन्
Second
ज्ञपयिषीष्ठाः
ज्ञपयिषीयास्थाम्
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
First
ज्ञपयिषीय
ज्ञपयिषीवहि
ज्ञपयिषीमहि
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अजिज्ञपत
अजिज्ञपेताम्
अजिज्ञपन्त
Second
अजिज्ञपथाः
अजिज्ञपेथाम्
अजिज्ञपध्वम्
First
अजिज्ञपे
अजिज्ञपावहि
अजिज्ञपामहि
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अज्ञपयिष्यत
अज्ञपयिष्येताम्
अज्ञपयिष्यन्त
Second
अज्ञपयिष्यथाः
अज्ञपयिष्येथाम्
अज्ञपयिष्यध्वम्
First
अज्ञपयिष्ये
अज्ञपयिष्यावहि
अज्ञपयिष्यामहि