Conjugation of जॄ - जॄ वयोहानौ - चुरादिः - Active Voice


 
 

Present Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
जारयति / जरति
जारयतः / जरतः
जारयन्ति / जरन्ति
Second
जारयसि / जरसि
जारयथः / जरथः
जारयथ / जरथ
First
जारयामि / जरामि
जारयावः / जरावः
जारयामः / जरामः
 

Present Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
जारयते / जरते
जारयेते / जरेते
जारयन्ते / जरन्ते
Second
जारयसे / जरसे
जारयेथे / जरेथे
जारयध्वे / जरध्वे
First
जारये / जरे
जारयावहे / जरावहे
जारयामहे / जरामहे
 

Perfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
जारयाञ्चकार / जारयांचकार / जारयाम्बभूव / जारयांबभूव / जारयामास / जजार
जारयाञ्चक्रतुः / जारयांचक्रतुः / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेरतुः / जजरतुः
जारयाञ्चक्रुः / जारयांचक्रुः / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरुः / जजरुः
Second
जारयाञ्चकर्थ / जारयांचकर्थ / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिथ / जजरिथ
जारयाञ्चक्रथुः / जारयांचक्रथुः / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेरथुः / जजरथुः
जारयाञ्चक्र / जारयांचक्र / जारयाम्बभूव / जारयांबभूव / जारयामास / जेर / जजर
First
जारयाञ्चकर / जारयांचकर / जारयाञ्चकार / जारयांचकार / जारयाम्बभूव / जारयांबभूव / जारयामास / जजर / जजार
जारयाञ्चकृव / जारयांचकृव / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिव / जजरिव
जारयाञ्चकृम / जारयांचकृम / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिम / जजरिम
 

Perfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चक्राते / जारयांचक्राते / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेराते / जजराते
जारयाञ्चक्रिरे / जारयांचक्रिरे / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरिरे / जजरिरे
Second
जारयाञ्चकृषे / जारयांचकृषे / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिषे / जजरिषे
जारयाञ्चक्राथे / जारयांचक्राथे / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेराथे / जजराथे
जारयाञ्चकृढ्वे / जारयांचकृढ्वे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरिढ्वे / जेरिध्वे / जजरिढ्वे / जजरिध्वे
First
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयाञ्चकृवहे / जारयांचकृवहे / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिवहे / जजरिवहे
जारयाञ्चकृमहे / जारयांचकृमहे / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिमहे / जजरिमहे
 

Perifrastic Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
Second
जारयितासि / जरीतासि / जरितासि
जारयितास्थः / जरीतास्थः / जरितास्थः
जारयितास्थ / जरीतास्थ / जरितास्थ
First
जारयितास्मि / जरीतास्मि / जरितास्मि
जारयितास्वः / जरीतास्वः / जरितास्वः
जारयितास्मः / जरीतास्मः / जरितास्मः
 

Perifrastic Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
जारयिता / जरीता / जरिता
जारयितारौ / जरीतारौ / जरितारौ
जारयितारः / जरीतारः / जरितारः
Second
जारयितासे / जरीतासे / जरितासे
जारयितासाथे / जरीतासाथे / जरितासाथे
जारयिताध्वे / जरीताध्वे / जरिताध्वे
First
जारयिताहे / जरीताहे / जरिताहे
जारयितास्वहे / जरीतास्वहे / जरितास्वहे
जारयितास्महे / जरीतास्महे / जरितास्महे
 

Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
जारयिष्यति / जरीष्यति / जरिष्यति
जारयिष्यतः / जरीष्यतः / जरिष्यतः
जारयिष्यन्ति / जरीष्यन्ति / जरिष्यन्ति
Second
जारयिष्यसि / जरीष्यसि / जरिष्यसि
जारयिष्यथः / जरीष्यथः / जरिष्यथः
जारयिष्यथ / जरीष्यथ / जरिष्यथ
First
जारयिष्यामि / जरीष्यामि / जरिष्यामि
जारयिष्यावः / जरीष्यावः / जरिष्यावः
जारयिष्यामः / जरीष्यामः / जरिष्यामः
 

Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
जारयिष्यते / जरीष्यते / जरिष्यते
जारयिष्येते / जरीष्येते / जरिष्येते
जारयिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
Second
जारयिष्यसे / जरीष्यसे / जरिष्यसे
जारयिष्येथे / जरीष्येथे / जरिष्येथे
जारयिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
First
जारयिष्ये / जरीष्ये / जरिष्ये
जारयिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारयिष्यामहे / जरीष्यामहे / जरिष्यामहे
 

Imperative Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
जारयतात् / जारयताद् / जारयतु / जरतात् / जरताद् / जरतु
जारयताम् / जरताम्
जारयन्तु / जरन्तु
Second
जारयतात् / जारयताद् / जारय / जरतात् / जरताद् / जर
जारयतम् / जरतम्
जारयत / जरत
First
जारयाणि / जराणि
जारयाव / जराव
जारयाम / जराम
 

Imperative Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
जारयताम् / जरताम्
जारयेताम् / जरेताम्
जारयन्ताम् / जरन्ताम्
Second
जारयस्व / जरस्व
जारयेथाम् / जरेथाम्
जारयध्वम् / जरध्वम्
First
जारयै / जरै
जारयावहै / जरावहै
जारयामहै / जरामहै
 

Imperfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अजारयत् / अजारयद् / अजरत् / अजरद्
अजारयताम् / अजरताम्
अजारयन् / अजरन्
Second
अजारयः / अजरः
अजारयतम् / अजरतम्
अजारयत / अजरत
First
अजारयम् / अजरम्
अजारयाव / अजराव
अजारयाम / अजराम
 

Imperfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अजारयत / अजरत
अजारयेताम् / अजरेताम्
अजारयन्त / अजरन्त
Second
अजारयथाः / अजरथाः
अजारयेथाम् / अजरेथाम्
अजारयध्वम् / अजरध्वम्
First
अजारये / अजरे
अजारयावहि / अजरावहि
अजारयामहि / अजरामहि
 

Potential Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
जारयेत् / जारयेद् / जरेत् / जरेद्
जारयेताम् / जरेताम्
जारयेयुः / जरेयुः
Second
जारयेः / जरेः
जारयेतम् / जरेतम्
जारयेत / जरेत
First
जारयेयम् / जरेयम्
जारयेव / जरेव
जारयेम / जरेम
 

Potential Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
जारयेत / जरेत
जारयेयाताम् / जरेयाताम्
जारयेरन् / जरेरन्
Second
जारयेथाः / जरेथाः
जारयेयाथाम् / जरेयाथाम्
जारयेध्वम् / जरेध्वम्
First
जारयेय / जरेय
जारयेवहि / जरेवहि
जारयेमहि / जरेमहि
 

Benedictive Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
जार्यात् / जार्याद् / जीर्यात् / जीर्याद्
जार्यास्ताम् / जीर्यास्ताम्
जार्यासुः / जीर्यासुः
Second
जार्याः / जीर्याः
जार्यास्तम् / जीर्यास्तम्
जार्यास्त / जीर्यास्त
First
जार्यासम् / जीर्यासम्
जार्यास्व / जीर्यास्व
जार्यास्म / जीर्यास्म
 

Benedictive Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
Second
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
First
जारयिषीय / जरिषीय / जीर्षीय
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
 

Aorist Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अजीजरत् / अजीजरद् / अजरत् / अजरद् / अजारीत् / अजारीद्
अजीजरताम् / अजरताम् / अजारिष्टाम्
अजीजरन् / अजरन् / अजारिषुः
Second
अजीजरः / अजरः / अजारीः
अजीजरतम् / अजरतम् / अजारिष्टम्
अजीजरत / अजरत / अजारिष्ट
First
अजीजरम् / अजरम् / अजारिषम्
अजीजराव / अजराव / अजारिष्व
अजीजराम / अजराम / अजारिष्म
 

Aorist Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अजीजरत / अजरीष्ट / अजरिष्ट / अजीर्ष्ट
अजीजरेताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजीजरन्त / अजरीषत / अजरिषत / अजीर्षत
Second
अजीजरथाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजीजरेथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजीजरध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
First
अजीजरे / अजरीषि / अजरिषि / अजीर्षि
अजीजरावहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजीजरामहि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
 

Conditional Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
अजारयिष्यत् / अजारयिष्यद् / अजरीष्यत् / अजरीष्यद् / अजरिष्यत् / अजरिष्यद्
अजारयिष्यताम् / अजरीष्यताम् / अजरिष्यताम्
अजारयिष्यन् / अजरीष्यन् / अजरिष्यन्
Second
अजारयिष्यः / अजरीष्यः / अजरिष्यः
अजारयिष्यतम् / अजरीष्यतम् / अजरिष्यतम्
अजारयिष्यत / अजरीष्यत / अजरिष्यत
First
अजारयिष्यम् / अजरीष्यम् / अजरिष्यम्
अजारयिष्याव / अजरीष्याव / अजरिष्याव
अजारयिष्याम / अजरीष्याम / अजरिष्याम
 

Conditional Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
अजारयिष्यत / अजरीष्यत / अजरिष्यत
अजारयिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
अजारयिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
Second
अजारयिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
अजारयिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
अजारयिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
First
अजारयिष्ये / अजरीष्ये / अजरिष्ये
अजारयिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
अजारयिष्यामहि / अजरीष्यामहि / अजरिष्यामहि