Conjugation of चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - Perfect Past Tense
Active Voice Parasmai Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Parasmai Pada
Sing.
Dual
Plu.
Third
चचन्द
चचन्दतुः
चचन्दुः
Second
चचन्दिथ
चचन्दथुः
चचन्द
First
चचन्द
चचन्दिव
चचन्दिम
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
चचन्दे
चचन्दाते
चचन्दिरे
Second
चचन्दिषे
चचन्दाथे
चचन्दिध्वे
First
चचन्दे
चचन्दिवहे
चचन्दिमहे
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes