Conjugation of गद - गद देवशब्दे - चुरादिः - Active Voice


 
 

Present Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
गदयति
गदयतः
गदयन्ति
Second
गदयसि
गदयथः
गदयथ
First
गदयामि
गदयावः
गदयामः
 

Present Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
गदयते
गदयेते
गदयन्ते
Second
गदयसे
गदयेथे
गदयध्वे
First
गदये
गदयावहे
गदयामहे
 

Perfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रतुः / गदयांचक्रतुः / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्रुः / गदयांचक्रुः / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
Second
गदयाञ्चकर्थ / गदयांचकर्थ / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चक्रथुः / गदयांचक्रथुः / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्र / गदयांचक्र / गदयाम्बभूव / गदयांबभूव / गदयामास
First
गदयाञ्चकर / गदयांचकर / गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृव / गदयांचकृव / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृम / गदयांचकृम / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
 

Perfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्राते / गदयांचक्राते / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्रिरे / गदयांचक्रिरे / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
Second
गदयाञ्चकृषे / गदयांचकृषे / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चक्राथे / गदयांचक्राथे / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चकृढ्वे / गदयांचकृढ्वे / गदयाम्बभूव / गदयांबभूव / गदयामास
First
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृवहे / गदयांचकृवहे / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृमहे / गदयांचकृमहे / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
 

Perifrastic Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
गदयिता
गदयितारौ
गदयितारः
Second
गदयितासि
गदयितास्थः
गदयितास्थ
First
गदयितास्मि
गदयितास्वः
गदयितास्मः
 

Perifrastic Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
गदयिता
गदयितारौ
गदयितारः
Second
गदयितासे
गदयितासाथे
गदयिताध्वे
First
गदयिताहे
गदयितास्वहे
गदयितास्महे
 

Future Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
गदयिष्यति
गदयिष्यतः
गदयिष्यन्ति
Second
गदयिष्यसि
गदयिष्यथः
गदयिष्यथ
First
गदयिष्यामि
गदयिष्यावः
गदयिष्यामः
 

Future Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
गदयिष्यते
गदयिष्येते
गदयिष्यन्ते
Second
गदयिष्यसे
गदयिष्येथे
गदयिष्यध्वे
First
गदयिष्ये
गदयिष्यावहे
गदयिष्यामहे
 

Imperative Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
गदयतात् / गदयताद् / गदयतु
गदयताम्
गदयन्तु
Second
गदयतात् / गदयताद् / गदय
गदयतम्
गदयत
First
गदयानि
गदयाव
गदयाम
 

Imperative Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
गदयताम्
गदयेताम्
गदयन्ताम्
Second
गदयस्व
गदयेथाम्
गदयध्वम्
First
गदयै
गदयावहै
गदयामहै
 

Imperfect Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अगदयत् / अगदयद्
अगदयताम्
अगदयन्
Second
अगदयः
अगदयतम्
अगदयत
First
अगदयम्
अगदयाव
अगदयाम
 

Imperfect Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अगदयत
अगदयेताम्
अगदयन्त
Second
अगदयथाः
अगदयेथाम्
अगदयध्वम्
First
अगदये
अगदयावहि
अगदयामहि
 

Potential Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
गदयेत् / गदयेद्
गदयेताम्
गदयेयुः
Second
गदयेः
गदयेतम्
गदयेत
First
गदयेयम्
गदयेव
गदयेम
 

Potential Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
गदयेत
गदयेयाताम्
गदयेरन्
Second
गदयेथाः
गदयेयाथाम्
गदयेध्वम्
First
गदयेय
गदयेवहि
गदयेमहि
 

Benedictive Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
गद्यात् / गद्याद्
गद्यास्ताम्
गद्यासुः
Second
गद्याः
गद्यास्तम्
गद्यास्त
First
गद्यासम्
गद्यास्व
गद्यास्म
 

Benedictive Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
गदयिषीष्ट
गदयिषीयास्ताम्
गदयिषीरन्
Second
गदयिषीष्ठाः
गदयिषीयास्थाम्
गदयिषीढ्वम् / गदयिषीध्वम्
First
गदयिषीय
गदयिषीवहि
गदयिषीमहि
 

Aorist Past Tense Parasmai Pada

 
Sing.
Dual
Plu.
Third
अजगदत् / अजगदद्
अजगदताम्
अजगदन्
Second
अजगदः
अजगदतम्
अजगदत
First
अजगदम्
अजगदाव
अजगदाम
 

Aorist Past Tense Atmane Pada

 
Sing.
Dual
Plu.
Third
अजगदत
अजगदेताम्
अजगदन्त
Second
अजगदथाः
अजगदेथाम्
अजगदध्वम्
First
अजगदे
अजगदावहि
अजगदामहि
 

Conditional Mood Parasmai Pada

 
Sing.
Dual
Plu.
Third
अगदयिष्यत् / अगदयिष्यद्
अगदयिष्यताम्
अगदयिष्यन्
Second
अगदयिष्यः
अगदयिष्यतम्
अगदयिष्यत
First
अगदयिष्यम्
अगदयिष्याव
अगदयिष्याम
 

Conditional Mood Atmane Pada

 
Sing.
Dual
Plu.
Third
अगदयिष्यत
अगदयिष्येताम्
अगदयिष्यन्त
Second
अगदयिष्यथाः
अगदयिष्येथाम्
अगदयिष्यध्वम्
First
अगदयिष्ये
अगदयिष्यावहि
अगदयिष्यामहि