Conjugation of गद - गद देवशब्दे - चुरादिः - Active Voice Parasmai Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
गदयति
गदयतः
गदयन्ति
Second
गदयसि
गदयथः
गदयथ
First
गदयामि
गदयावः
गदयामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रतुः / गदयांचक्रतुः / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्रुः / गदयांचक्रुः / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
Second
गदयाञ्चकर्थ / गदयांचकर्थ / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चक्रथुः / गदयांचक्रथुः / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्र / गदयांचक्र / गदयाम्बभूव / गदयांबभूव / गदयामास
First
गदयाञ्चकर / गदयांचकर / गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृव / गदयांचकृव / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृम / गदयांचकृम / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
गदयिता
गदयितारौ
गदयितारः
Second
गदयितासि
गदयितास्थः
गदयितास्थ
First
गदयितास्मि
गदयितास्वः
गदयितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
गदयिष्यति
गदयिष्यतः
गदयिष्यन्ति
Second
गदयिष्यसि
गदयिष्यथः
गदयिष्यथ
First
गदयिष्यामि
गदयिष्यावः
गदयिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
गदयतात् / गदयताद् / गदयतु
गदयताम्
गदयन्तु
Second
गदयतात् / गदयताद् / गदय
गदयतम्
गदयत
First
गदयानि
गदयाव
गदयाम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अगदयत् / अगदयद्
अगदयताम्
अगदयन्
Second
अगदयः
अगदयतम्
अगदयत
First
अगदयम्
अगदयाव
अगदयाम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
गदयेत् / गदयेद्
गदयेताम्
गदयेयुः
Second
गदयेः
गदयेतम्
गदयेत
First
गदयेयम्
गदयेव
गदयेम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
गद्यात् / गद्याद्
गद्यास्ताम्
गद्यासुः
Second
गद्याः
गद्यास्तम्
गद्यास्त
First
गद्यासम्
गद्यास्व
गद्यास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अजगदत् / अजगदद्
अजगदताम्
अजगदन्
Second
अजगदः
अजगदतम्
अजगदत
First
अजगदम्
अजगदाव
अजगदाम
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अगदयिष्यत् / अगदयिष्यद्
अगदयिष्यताम्
अगदयिष्यन्
Second
अगदयिष्यः
अगदयिष्यतम्
अगदयिष्यत
First
अगदयिष्यम्
अगदयिष्याव
अगदयिष्याम