Conjugation of कृ - Active Voice Potential Mood Atmane Pada
डुकृञ् करणे - तनादिः
Singular
Dual
Plural
Third Person
Second Person
First Person
Sing.
Dual
Plu.
Third
कुर्वीत
कुर्वीयाताम्
कुर्वीरन्
Second
कुर्वीथाः
कुर्वीयाथाम्
कुर्वीध्वम्
First
कुर्वीय
कुर्वीवहि
कुर्वीमहि