Conjugation of कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - Conditional Mood


 
 

Active Voice Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Passive Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Parasmai Pada

 
Sing.
Dual
Plu.
Third
अकन्दिष्यत् / अकन्दिष्यद्
अकन्दिष्यताम्
अकन्दिष्यन्
Second
अकन्दिष्यः
अकन्दिष्यतम्
अकन्दिष्यत
First
अकन्दिष्यम्
अकन्दिष्याव
अकन्दिष्याम
 

Passive Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
अकन्दिष्यत
अकन्दिष्येताम्
अकन्दिष्यन्त
Second
अकन्दिष्यथाः
अकन्दिष्येथाम्
अकन्दिष्यध्वम्
First
अकन्दिष्ये
अकन्दिष्यावहि
अकन्दिष्यामहि
 


Sanadi Suffixes

Prefixes