Conjugation of अन्ध - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - Active Voice Conditional Mood Atmane Pada


 
 
Singular
Dual
Plural
Third Person
Second Person
First Person
 
Sing.
Dual
Plu.
Third
आन्धयिष्यत / आन्धिष्यत
आन्धयिष्येताम् / आन्धिष्येताम्
आन्धयिष्यन्त / आन्धिष्यन्त
Second
आन्धयिष्यथाः / आन्धिष्यथाः
आन्धयिष्येथाम् / आन्धिष्येथाम्
आन्धयिष्यध्वम् / आन्धिष्यध्वम्
First
आन्धयिष्ये / आन्धिष्ये
आन्धयिष्यावहि / आन्धिष्यावहि
आन्धयिष्यामहि / आन्धिष्यामहि