Conjugation of अव + आस् + सन् + णिच् - आसँ उपवेशने - अदादिः - Active Voice Parasmai Pada
Present Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Perfect Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Perifrastic Future Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Future Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Imperative Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Imperfect Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Potential Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Benedictive Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Aorist Past Tense
Singular
Dual
Plural
Third Person
Second Person
First Person
Conditional Mood
Singular
Dual
Plural
Third Person
Second Person
First Person
Present Tense
Sing.
Dual
Plu.
Third
अवासेसिषयति
अवासेसिषयतः
अवासेसिषयन्ति
Second
अवासेसिषयसि
अवासेसिषयथः
अवासेसिषयथ
First
अवासेसिषयामि
अवासेसिषयावः
अवासेसिषयामः
Perfect Past Tense
Sing.
Dual
Plu.
Third
अवासेसिषयाञ्चकार / अवासेसिषयांचकार / अवासेसिषयाम्बभूव / अवासेसिषयांबभूव / अवासेसिषयामास
अवासेसिषयाञ्चक्रतुः / अवासेसिषयांचक्रतुः / अवासेसिषयाम्बभूवतुः / अवासेसिषयांबभूवतुः / अवासेसिषयामासतुः
अवासेसिषयाञ्चक्रुः / अवासेसिषयांचक्रुः / अवासेसिषयाम्बभूवुः / अवासेसिषयांबभूवुः / अवासेसिषयामासुः
Second
अवासेसिषयाञ्चकर्थ / अवासेसिषयांचकर्थ / अवासेसिषयाम्बभूविथ / अवासेसिषयांबभूविथ / अवासेसिषयामासिथ
अवासेसिषयाञ्चक्रथुः / अवासेसिषयांचक्रथुः / अवासेसिषयाम्बभूवथुः / अवासेसिषयांबभूवथुः / अवासेसिषयामासथुः
अवासेसिषयाञ्चक्र / अवासेसिषयांचक्र / अवासेसिषयाम्बभूव / अवासेसिषयांबभूव / अवासेसिषयामास
First
अवासेसिषयाञ्चकर / अवासेसिषयांचकर / अवासेसिषयाञ्चकार / अवासेसिषयांचकार / अवासेसिषयाम्बभूव / अवासेसिषयांबभूव / अवासेसिषयामास
अवासेसिषयाञ्चकृव / अवासेसिषयांचकृव / अवासेसिषयाम्बभूविव / अवासेसिषयांबभूविव / अवासेसिषयामासिव
अवासेसिषयाञ्चकृम / अवासेसिषयांचकृम / अवासेसिषयाम्बभूविम / अवासेसिषयांबभूविम / अवासेसिषयामासिम
Perifrastic Future Tense
Sing.
Dual
Plu.
Third
अवासेसिषयिता
अवासेसिषयितारौ
अवासेसिषयितारः
Second
अवासेसिषयितासि
अवासेसिषयितास्थः
अवासेसिषयितास्थ
First
अवासेसिषयितास्मि
अवासेसिषयितास्वः
अवासेसिषयितास्मः
Future Tense
Sing.
Dual
Plu.
Third
अवासेसिषयिष्यति
अवासेसिषयिष्यतः
अवासेसिषयिष्यन्ति
Second
अवासेसिषयिष्यसि
अवासेसिषयिष्यथः
अवासेसिषयिष्यथ
First
अवासेसिषयिष्यामि
अवासेसिषयिष्यावः
अवासेसिषयिष्यामः
Imperative Mood
Sing.
Dual
Plu.
Third
अवासेसिषयतात् / अवासेसिषयताद् / अवासेसिषयतु
अवासेसिषयताम्
अवासेसिषयन्तु
Second
अवासेसिषयतात् / अवासेसिषयताद् / अवासेसिषय
अवासेसिषयतम्
अवासेसिषयत
First
अवासेसिषयाणि
अवासेसिषयाव
अवासेसिषयाम
Imperfect Past Tense
Sing.
Dual
Plu.
Third
अवासेसिषयत् / अवासेसिषयद्
अवासेसिषयताम्
अवासेसिषयन्
Second
अवासेसिषयः
अवासेसिषयतम्
अवासेसिषयत
First
अवासेसिषयम्
अवासेसिषयाव
अवासेसिषयाम
Potential Mood
Sing.
Dual
Plu.
Third
अवासेसिषयेत् / अवासेसिषयेद्
अवासेसिषयेताम्
अवासेसिषयेयुः
Second
अवासेसिषयेः
अवासेसिषयेतम्
अवासेसिषयेत
First
अवासेसिषयेयम्
अवासेसिषयेव
अवासेसिषयेम
Benedictive Mood
Sing.
Dual
Plu.
Third
अवासेसिष्यात् / अवासेसिष्याद्
अवासेसिष्यास्ताम्
अवासेसिष्यासुः
Second
अवासेसिष्याः
अवासेसिष्यास्तम्
अवासेसिष्यास्त
First
अवासेसिष्यासम्
अवासेसिष्यास्व
अवासेसिष्यास्म
Aorist Past Tense
Sing.
Dual
Plu.
Third
अवासिसेसिषत् / अवासिसेसिषद्
अवासिसेसिषताम्
अवासिसेसिषन्
Second
अवासिसेसिषः
अवासिसेसिषतम्
अवासिसेसिषत
First
अवासिसेसिषम्
अवासिसेसिषाव
अवासिसेसिषाम
Conditional Mood
Sing.
Dual
Plu.
Third
अवासेसिषयिष्यत् / अवासेसिषयिष्यद्
अवासेसिषयिष्यताम्
अवासेसिषयिष्यन्
Second
अवासेसिषयिष्यः
अवासेसिषयिष्यतम्
अवासेसिषयिष्यत
First
अवासेसिषयिष्यम्
अवासेसिषयिष्याव
अवासेसिषयिष्याम