Conjugation of अभि + बृंह् + सन् - बृहिँ भाषार्थः - चुरादिः - Passive Voice Benedictive Mood Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Sing.
Dual
Plu.
Third
अभिबिबृंहयिषिषीष्ट
अभिबिबृंहयिषिषीयास्ताम्
अभिबिबृंहयिषिषीरन्
Second
अभिबिबृंहयिषिषीष्ठाः
अभिबिबृंहयिषिषीयास्थाम्
अभिबिबृंहयिषिषीध्वम्
First
अभिबिबृंहयिषिषीय
अभिबिबृंहयिषिषीवहि
अभिबिबृंहयिषिषीमहि