Comparison of various Tenses and Moods of स्त्रक्ष् - ष्ट्रक्षँ - गतौ भ्वादिः


 
 
Third  Singular
स्त्रक्षति
स्त्रक्ष्यते
तस्त्रक्ष
तस्त्रक्षे
स्त्रक्षिता
स्त्रक्षिता
स्त्रक्षिष्यति
स्त्रक्षिष्यते
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्षतु
स्त्रक्ष्यताम्
अस्त्रक्षत् / अस्त्रक्षद्
अस्त्रक्ष्यत
स्त्रक्षेत् / स्त्रक्षेद्
स्त्रक्ष्येत
स्त्रक्ष्यात् / स्त्रक्ष्याद्
स्त्रक्षिषीष्ट
अस्त्रक्षीत् / अस्त्रक्षीद्
अस्त्रक्षि
अस्त्रक्षिष्यत् / अस्त्रक्षिष्यद्
अस्त्रक्षिष्यत
Third  Dual
स्त्रक्षतः
स्त्रक्ष्येते
तस्त्रक्षतुः
तस्त्रक्षाते
स्त्रक्षितारौ
स्त्रक्षितारौ
स्त्रक्षिष्यतः
स्त्रक्षिष्येते
स्त्रक्षताम्
स्त्रक्ष्येताम्
अस्त्रक्षताम्
अस्त्रक्ष्येताम्
स्त्रक्षेताम्
स्त्रक्ष्येयाताम्
स्त्रक्ष्यास्ताम्
स्त्रक्षिषीयास्ताम्
अस्त्रक्षिष्टाम्
अस्त्रक्षिषाताम्
अस्त्रक्षिष्यताम्
अस्त्रक्षिष्येताम्
Third  Plural
स्त्रक्षन्ति
स्त्रक्ष्यन्ते
तस्त्रक्षुः
तस्त्रक्षिरे
स्त्रक्षितारः
स्त्रक्षितारः
स्त्रक्षिष्यन्ति
स्त्रक्षिष्यन्ते
स्त्रक्षन्तु
स्त्रक्ष्यन्ताम्
अस्त्रक्षन्
अस्त्रक्ष्यन्त
स्त्रक्षेयुः
स्त्रक्ष्येरन्
स्त्रक्ष्यासुः
स्त्रक्षिषीरन्
अस्त्रक्षिषुः
अस्त्रक्षिषत
अस्त्रक्षिष्यन्
अस्त्रक्षिष्यन्त
Second  Singular
स्त्रक्षसि
स्त्रक्ष्यसे
तस्त्रक्षिथ
तस्त्रक्षिषे
स्त्रक्षितासि
स्त्रक्षितासे
स्त्रक्षिष्यसि
स्त्रक्षिष्यसे
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्ष
स्त्रक्ष्यस्व
अस्त्रक्षः
अस्त्रक्ष्यथाः
स्त्रक्षेः
स्त्रक्ष्येथाः
स्त्रक्ष्याः
स्त्रक्षिषीष्ठाः
अस्त्रक्षीः
अस्त्रक्षिष्ठाः
अस्त्रक्षिष्यः
अस्त्रक्षिष्यथाः
Second  Dual
स्त्रक्षथः
स्त्रक्ष्येथे
तस्त्रक्षथुः
तस्त्रक्षाथे
स्त्रक्षितास्थः
स्त्रक्षितासाथे
स्त्रक्षिष्यथः
स्त्रक्षिष्येथे
स्त्रक्षतम्
स्त्रक्ष्येथाम्
अस्त्रक्षतम्
अस्त्रक्ष्येथाम्
स्त्रक्षेतम्
स्त्रक्ष्येयाथाम्
स्त्रक्ष्यास्तम्
स्त्रक्षिषीयास्थाम्
अस्त्रक्षिष्टम्
अस्त्रक्षिषाथाम्
अस्त्रक्षिष्यतम्
अस्त्रक्षिष्येथाम्
Second  Plural
स्त्रक्षथ
स्त्रक्ष्यध्वे
तस्त्रक्ष
तस्त्रक्षिध्वे
स्त्रक्षितास्थ
स्त्रक्षिताध्वे
स्त्रक्षिष्यथ
स्त्रक्षिष्यध्वे
स्त्रक्षत
स्त्रक्ष्यध्वम्
अस्त्रक्षत
अस्त्रक्ष्यध्वम्
स्त्रक्षेत
स्त्रक्ष्येध्वम्
स्त्रक्ष्यास्त
स्त्रक्षिषीध्वम्
अस्त्रक्षिष्ट
अस्त्रक्षिढ्वम्
अस्त्रक्षिष्यत
अस्त्रक्षिष्यध्वम्
First  Singular
स्त्रक्षामि
स्त्रक्ष्ये
तस्त्रक्ष
तस्त्रक्षे
स्त्रक्षितास्मि
स्त्रक्षिताहे
स्त्रक्षिष्यामि
स्त्रक्षिष्ये
स्त्रक्षाणि
स्त्रक्ष्यै
अस्त्रक्षम्
अस्त्रक्ष्ये
स्त्रक्षेयम्
स्त्रक्ष्येय
स्त्रक्ष्यासम्
स्त्रक्षिषीय
अस्त्रक्षिषम्
अस्त्रक्षिषि
अस्त्रक्षिष्यम्
अस्त्रक्षिष्ये
First  Dual
स्त्रक्षावः
स्त्रक्ष्यावहे
तस्त्रक्षिव
तस्त्रक्षिवहे
स्त्रक्षितास्वः
स्त्रक्षितास्वहे
स्त्रक्षिष्यावः
स्त्रक्षिष्यावहे
स्त्रक्षाव
स्त्रक्ष्यावहै
अस्त्रक्षाव
अस्त्रक्ष्यावहि
स्त्रक्षेव
स्त्रक्ष्येवहि
स्त्रक्ष्यास्व
स्त्रक्षिषीवहि
अस्त्रक्षिष्व
अस्त्रक्षिष्वहि
अस्त्रक्षिष्याव
अस्त्रक्षिष्यावहि
First  Plural
स्त्रक्षामः
स्त्रक्ष्यामहे
तस्त्रक्षिम
तस्त्रक्षिमहे
स्त्रक्षितास्मः
स्त्रक्षितास्महे
स्त्रक्षिष्यामः
स्त्रक्षिष्यामहे
स्त्रक्षाम
स्त्रक्ष्यामहै
अस्त्रक्षाम
अस्त्रक्ष्यामहि
स्त्रक्षेम
स्त्रक्ष्येमहि
स्त्रक्ष्यास्म
स्त्रक्षिषीमहि
अस्त्रक्षिष्म
अस्त्रक्षिष्महि
अस्त्रक्षिष्याम
अस्त्रक्षिष्यामहि
 
Third Person  Singular
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्षतु
अस्त्रक्षत् / अस्त्रक्षद्
स्त्रक्षेत् / स्त्रक्षेद्
स्त्रक्ष्यात् / स्त्रक्ष्याद्
अस्त्रक्षीत् / अस्त्रक्षीद्
अस्त्रक्षिष्यत् / अस्त्रक्षिष्यद्
Nominative  Dual
अस्त्रक्ष्येताम्
अस्त्रक्षिष्यताम्
अस्त्रक्षिष्येताम्
Nominative  Plural
Second Person  Singular
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्ष
Second Person  Dual
अस्त्रक्ष्येथाम्
अस्त्रक्षिष्येथाम्
Second Person  Plural
अस्त्रक्ष्यध्वम्
अस्त्रक्षिष्यध्वम्
First Person  Singular
First Person  Dual
अस्त्रक्षिष्यावहि
First Person  Plural
अस्त्रक्षिष्यामहि