Comparison of सप् - षपँ समवाये भ्वादिः - Active Voice Imperative Mood Parasmai Pada


 
Third Person  Singular
सपतात् / सपताद् / सपतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
Third Person  Dual
सपताम्
पुष्प्यताम्
Third Person  Plural
सपन्तु
पुष्प्यन्तु
Second Person  Singular
सपतात् / सपताद् / सप
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
Second Person  Dual
सपतम्
पुष्प्यतम्
Second Person  Plural
सपत
पुष्प्यत
First Person  Singular
सपानि
पुष्प्याणि
First Person  Dual
सपाव
पुष्प्याव
First Person  Plural
सपाम
पुष्प्याम
Third Person  Singular
सपतात् / सपताद् / सपतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
Third Person  Dual
पुष्प्यताम्
Third Person  Plural
पुष्प्यन्तु
Second Person  Singular
सपतात् / सपताद् / सप
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
Second Person  Dual
पुष्प्यतम्
Second Person  Plural
First Person  Singular
पुष्प्याणि
First Person  Dual
पुष्प्याव
First Person  Plural
पुष्प्याम