Comparison of various Tenses and Moods of श्विन्द् - श्विदिँ - श्वैत्ये भ्वादिः


 
 
Third  Singular
श्विन्दते
श्विन्द्यते
शिश्विन्दे
शिश्विन्दे
श्विन्दिता
श्विन्दिता
श्विन्दिष्यते
श्विन्दिष्यते
श्विन्दताम्
श्विन्द्यताम्
अश्विन्दत
अश्विन्द्यत
श्विन्देत
श्विन्द्येत
श्विन्दिषीष्ट
श्विन्दिषीष्ट
अश्विन्दिष्ट
अश्विन्दि
अश्विन्दिष्यत
अश्विन्दिष्यत
Third  Dual
श्विन्देते
श्विन्द्येते
शिश्विन्दाते
शिश्विन्दाते
श्विन्दितारौ
श्विन्दितारौ
श्विन्दिष्येते
श्विन्दिष्येते
श्विन्देताम्
श्विन्द्येताम्
अश्विन्देताम्
अश्विन्द्येताम्
श्विन्देयाताम्
श्विन्द्येयाताम्
श्विन्दिषीयास्ताम्
श्विन्दिषीयास्ताम्
अश्विन्दिषाताम्
अश्विन्दिषाताम्
अश्विन्दिष्येताम्
अश्विन्दिष्येताम्
Third  Plural
श्विन्दन्ते
श्विन्द्यन्ते
शिश्विन्दिरे
शिश्विन्दिरे
श्विन्दितारः
श्विन्दितारः
श्विन्दिष्यन्ते
श्विन्दिष्यन्ते
श्विन्दन्ताम्
श्विन्द्यन्ताम्
अश्विन्दन्त
अश्विन्द्यन्त
श्विन्देरन्
श्विन्द्येरन्
श्विन्दिषीरन्
श्विन्दिषीरन्
अश्विन्दिषत
अश्विन्दिषत
अश्विन्दिष्यन्त
अश्विन्दिष्यन्त
Second  Singular
श्विन्दसे
श्विन्द्यसे
शिश्विन्दिषे
शिश्विन्दिषे
श्विन्दितासे
श्विन्दितासे
श्विन्दिष्यसे
श्विन्दिष्यसे
श्विन्दस्व
श्विन्द्यस्व
अश्विन्दथाः
अश्विन्द्यथाः
श्विन्देथाः
श्विन्द्येथाः
श्विन्दिषीष्ठाः
श्विन्दिषीष्ठाः
अश्विन्दिष्ठाः
अश्विन्दिष्ठाः
अश्विन्दिष्यथाः
अश्विन्दिष्यथाः
Second  Dual
श्विन्देथे
श्विन्द्येथे
शिश्विन्दाथे
शिश्विन्दाथे
श्विन्दितासाथे
श्विन्दितासाथे
श्विन्दिष्येथे
श्विन्दिष्येथे
श्विन्देथाम्
श्विन्द्येथाम्
अश्विन्देथाम्
अश्विन्द्येथाम्
श्विन्देयाथाम्
श्विन्द्येयाथाम्
श्विन्दिषीयास्थाम्
श्विन्दिषीयास्थाम्
अश्विन्दिषाथाम्
अश्विन्दिषाथाम्
अश्विन्दिष्येथाम्
अश्विन्दिष्येथाम्
Second  Plural
श्विन्दध्वे
श्विन्द्यध्वे
शिश्विन्दिध्वे
शिश्विन्दिध्वे
श्विन्दिताध्वे
श्विन्दिताध्वे
श्विन्दिष्यध्वे
श्विन्दिष्यध्वे
श्विन्दध्वम्
श्विन्द्यध्वम्
अश्विन्दध्वम्
अश्विन्द्यध्वम्
श्विन्देध्वम्
श्विन्द्येध्वम्
श्विन्दिषीध्वम्
श्विन्दिषीध्वम्
अश्विन्दिढ्वम्
अश्विन्दिढ्वम्
अश्विन्दिष्यध्वम्
अश्विन्दिष्यध्वम्
First  Singular
श्विन्दे
श्विन्द्ये
शिश्विन्दे
शिश्विन्दे
श्विन्दिताहे
श्विन्दिताहे
श्विन्दिष्ये
श्विन्दिष्ये
श्विन्दै
श्विन्द्यै
अश्विन्दे
अश्विन्द्ये
श्विन्देय
श्विन्द्येय
श्विन्दिषीय
श्विन्दिषीय
अश्विन्दिषि
अश्विन्दिषि
अश्विन्दिष्ये
अश्विन्दिष्ये
First  Dual
श्विन्दावहे
श्विन्द्यावहे
शिश्विन्दिवहे
शिश्विन्दिवहे
श्विन्दितास्वहे
श्विन्दितास्वहे
श्विन्दिष्यावहे
श्विन्दिष्यावहे
श्विन्दावहै
श्विन्द्यावहै
अश्विन्दावहि
अश्विन्द्यावहि
श्विन्देवहि
श्विन्द्येवहि
श्विन्दिषीवहि
श्विन्दिषीवहि
अश्विन्दिष्वहि
अश्विन्दिष्वहि
अश्विन्दिष्यावहि
अश्विन्दिष्यावहि
First  Plural
श्विन्दामहे
श्विन्द्यामहे
शिश्विन्दिमहे
शिश्विन्दिमहे
श्विन्दितास्महे
श्विन्दितास्महे
श्विन्दिष्यामहे
श्विन्दिष्यामहे
श्विन्दामहै
श्विन्द्यामहै
अश्विन्दामहि
अश्विन्द्यामहि
श्विन्देमहि
श्विन्द्येमहि
श्विन्दिषीमहि
श्विन्दिषीमहि
अश्विन्दिष्महि
अश्विन्दिष्महि
अश्विन्दिष्यामहि
अश्विन्दिष्यामहि
 
Third Person  Singular
Nominative  Dual
अश्विन्द्येताम्
अश्विन्दिष्येताम्
अश्विन्दिष्येताम्
Nominative  Plural
Second Person  Singular
Second Person  Dual
अश्विन्द्येथाम्
अश्विन्दिष्येथाम्
अश्विन्दिष्येथाम्
Second Person  Plural
अश्विन्द्यध्वम्
अश्विन्दिष्यध्वम्
अश्विन्दिष्यध्वम्
First Person  Singular
First Person  Dual
अश्विन्दिष्यावहि
अश्विन्दिष्यावहि
First Person  Plural
अश्विन्दिष्यामहि
अश्विन्दिष्यामहि