Comparison of various Tenses and Moods of शुक् - शुकँ - गतौ भ्वादिः


 
Third  Singular
शोकति
शुक्यते
शुशोक
शुशुके
शोकिता
शोकिता
शोकिष्यति
शोकिष्यते
शोकतात् / शोकताद् / शोकतु
शुक्यताम्
अशोकत् / अशोकद्
अशुक्यत
शोकेत् / शोकेद्
शुक्येत
शुक्यात् / शुक्याद्
शोकिषीष्ट
अशोकीत् / अशोकीद्
अशोकि
अशोकिष्यत् / अशोकिष्यद्
अशोकिष्यत
Third  Dual
शोकतः
शुक्येते
शुशुकतुः
शुशुकाते
शोकितारौ
शोकितारौ
शोकिष्यतः
शोकिष्येते
शोकताम्
शुक्येताम्
अशोकताम्
अशुक्येताम्
शोकेताम्
शुक्येयाताम्
शुक्यास्ताम्
शोकिषीयास्ताम्
अशोकिष्टाम्
अशोकिषाताम्
अशोकिष्यताम्
अशोकिष्येताम्
Third  Plural
शोकन्ति
शुक्यन्ते
शुशुकुः
शुशुकिरे
शोकितारः
शोकितारः
शोकिष्यन्ति
शोकिष्यन्ते
शोकन्तु
शुक्यन्ताम्
अशोकन्
अशुक्यन्त
शोकेयुः
शुक्येरन्
शुक्यासुः
शोकिषीरन्
अशोकिषुः
अशोकिषत
अशोकिष्यन्
अशोकिष्यन्त
Second  Singular
शोकसि
शुक्यसे
शुशोकिथ
शुशुकिषे
शोकितासि
शोकितासे
शोकिष्यसि
शोकिष्यसे
शोकतात् / शोकताद् / शोक
शुक्यस्व
अशोकः
अशुक्यथाः
शोकेः
शुक्येथाः
शुक्याः
शोकिषीष्ठाः
अशोकीः
अशोकिष्ठाः
अशोकिष्यः
अशोकिष्यथाः
Second  Dual
शोकथः
शुक्येथे
शुशुकथुः
शुशुकाथे
शोकितास्थः
शोकितासाथे
शोकिष्यथः
शोकिष्येथे
शोकतम्
शुक्येथाम्
अशोकतम्
अशुक्येथाम्
शोकेतम्
शुक्येयाथाम्
शुक्यास्तम्
शोकिषीयास्थाम्
अशोकिष्टम्
अशोकिषाथाम्
अशोकिष्यतम्
अशोकिष्येथाम्
Second  Plural
शोकथ
शुक्यध्वे
शुशुक
शुशुकिध्वे
शोकितास्थ
शोकिताध्वे
शोकिष्यथ
शोकिष्यध्वे
शोकत
शुक्यध्वम्
अशोकत
अशुक्यध्वम्
शोकेत
शुक्येध्वम्
शुक्यास्त
शोकिषीध्वम्
अशोकिष्ट
अशोकिढ्वम्
अशोकिष्यत
अशोकिष्यध्वम्
First  Singular
शोकामि
शुक्ये
शुशोक
शुशुके
शोकितास्मि
शोकिताहे
शोकिष्यामि
शोकिष्ये
शोकानि
शुक्यै
अशोकम्
अशुक्ये
शोकेयम्
शुक्येय
शुक्यासम्
शोकिषीय
अशोकिषम्
अशोकिषि
अशोकिष्यम्
अशोकिष्ये
First  Dual
शोकावः
शुक्यावहे
शुशुकिव
शुशुकिवहे
शोकितास्वः
शोकितास्वहे
शोकिष्यावः
शोकिष्यावहे
शोकाव
शुक्यावहै
अशोकाव
अशुक्यावहि
शोकेव
शुक्येवहि
शुक्यास्व
शोकिषीवहि
अशोकिष्व
अशोकिष्वहि
अशोकिष्याव
अशोकिष्यावहि
First  Plural
शोकामः
शुक्यामहे
शुशुकिम
शुशुकिमहे
शोकितास्मः
शोकितास्महे
शोकिष्यामः
शोकिष्यामहे
शोकाम
शुक्यामहै
अशोकाम
अशुक्यामहि
शोकेम
शुक्येमहि
शुक्यास्म
शोकिषीमहि
अशोकिष्म
अशोकिष्महि
अशोकिष्याम
अशोकिष्यामहि
Third Person  Singular
शोकतात् / शोकताद् / शोकतु
अशोकत् / अशोकद्
शुक्यात् / शुक्याद्
अशोकीत् / अशोकीद्
अशोकिष्यत् / अशोकिष्यद्
Nominative  Dual
अशोकिष्येताम्
Nominative  Plural
Second Person  Singular
शोकतात् / शोकताद् / शोक
Second Person  Dual
अशोकिष्येथाम्
Second Person  Plural
अशोकिष्यध्वम्
First Person  Singular
First Person  Dual
First Person  Plural