Comparison of वा - वा गतिगन्धनयोः अदादिः - Active Voice Potential Mood Parasmai Pada


 
Third Person  Singular
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
Third Person  Dual
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
Third Person  Plural
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
Second Person  Singular
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
Second Person  Dual
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
Second Person  Plural
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
First Person  Singular
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
First Person  Dual
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
First Person  Plural
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
Third Person  Singular
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
Third Person  Dual
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
Third Person  Plural
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
Second Person  Singular
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
Second Person  Dual
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
Second Person  Plural
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
First Person  Singular
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
First Person  Dual
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
First Person  Plural
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम