Comparison of various Tenses and Moods of वस् - वसँ - आच्छादने अदादिः


 
Third  Singular
वस्ते
वस्यते
ववसे
ववसे
वसिता
वसिता
वसिष्यते
वसिष्यते
वस्ताम्
वस्यताम्
अवस्त
अवस्यत
वसीत
वस्येत
वसिषीष्ट
वसिषीष्ट
अवसिष्ट
अवासि
अवसिष्यत
अवसिष्यत
Third  Dual
वसाते
वस्येते
ववसाते
ववसाते
वसितारौ
वसितारौ
वसिष्येते
वसिष्येते
वसाताम्
वस्येताम्
अवसाताम्
अवस्येताम्
वसीयाताम्
वस्येयाताम्
वसिषीयास्ताम्
वसिषीयास्ताम्
अवसिषाताम्
अवसिषाताम्
अवसिष्येताम्
अवसिष्येताम्
Third  Plural
वसते
वस्यन्ते
ववसिरे
ववसिरे
वसितारः
वसितारः
वसिष्यन्ते
वसिष्यन्ते
वसताम्
वस्यन्ताम्
अवसत
अवस्यन्त
वसीरन्
वस्येरन्
वसिषीरन्
वसिषीरन्
अवसिषत
अवसिषत
अवसिष्यन्त
अवसिष्यन्त
Second  Singular
वस्से
वस्यसे
ववसिषे
ववसिषे
वसितासे
वसितासे
वसिष्यसे
वसिष्यसे
वस्स्व
वस्यस्व
अवस्थाः
अवस्यथाः
वसीथाः
वस्येथाः
वसिषीष्ठाः
वसिषीष्ठाः
अवसिष्ठाः
अवसिष्ठाः
अवसिष्यथाः
अवसिष्यथाः
Second  Dual
वसाथे
वस्येथे
ववसाथे
ववसाथे
वसितासाथे
वसितासाथे
वसिष्येथे
वसिष्येथे
वसाथाम्
वस्येथाम्
अवसाथाम्
अवस्येथाम्
वसीयाथाम्
वस्येयाथाम्
वसिषीयास्थाम्
वसिषीयास्थाम्
अवसिषाथाम्
अवसिषाथाम्
अवसिष्येथाम्
अवसिष्येथाम्
Second  Plural
वध्वे
वस्यध्वे
ववसिध्वे
ववसिध्वे
वसिताध्वे
वसिताध्वे
वसिष्यध्वे
वसिष्यध्वे
वध्वम्
वस्यध्वम्
अवध्वम्
अवस्यध्वम्
वसीध्वम्
वस्येध्वम्
वसिषीध्वम्
वसिषीध्वम्
अवसिढ्वम्
अवसिढ्वम्
अवसिष्यध्वम्
अवसिष्यध्वम्
First  Singular
वसे
वस्ये
ववसे
ववसे
वसिताहे
वसिताहे
वसिष्ये
वसिष्ये
वसै
वस्यै
अवसि
अवस्ये
वसीय
वस्येय
वसिषीय
वसिषीय
अवसिषि
अवसिषि
अवसिष्ये
अवसिष्ये
First  Dual
वस्वहे
वस्यावहे
ववसिवहे
ववसिवहे
वसितास्वहे
वसितास्वहे
वसिष्यावहे
वसिष्यावहे
वसावहै
वस्यावहै
अवस्वहि
अवस्यावहि
वसीवहि
वस्येवहि
वसिषीवहि
वसिषीवहि
अवसिष्वहि
अवसिष्वहि
अवसिष्यावहि
अवसिष्यावहि
First  Plural
वस्महे
वस्यामहे
ववसिमहे
ववसिमहे
वसितास्महे
वसितास्महे
वसिष्यामहे
वसिष्यामहे
वसामहै
वस्यामहै
अवस्महि
अवस्यामहि
वसीमहि
वस्येमहि
वसिषीमहि
वसिषीमहि
अवसिष्महि
अवसिष्महि
अवसिष्यामहि
अवसिष्यामहि
Third Person  Singular
Nominative  Dual
Nominative  Plural
Second Person  Singular
Second Person  Dual
Second Person  Plural
First Person  Singular
First Person  Dual
First Person  Plural