Comparison of various Tenses and Moods of लुट् - लुटँ - विलोडने दिवादिः


 
Third  Singular
लुट्यति
लुट्यते
लुलोट
लुलुटे
लोटिता
लोटिता
लोटिष्यति
लोटिष्यते
लुट्यतात् / लुट्यताद् / लुट्यतु
लुट्यताम्
अलुट्यत् / अलुट्यद्
अलुट्यत
लुट्येत् / लुट्येद्
लुट्येत
लुट्यात् / लुट्याद्
लोटिषीष्ट
अलुटत् / अलुटद्
अलोटि
अलोटिष्यत् / अलोटिष्यद्
अलोटिष्यत
Third  Dual
लुट्यतः
लुट्येते
लुलुटतुः
लुलुटाते
लोटितारौ
लोटितारौ
लोटिष्यतः
लोटिष्येते
लुट्यताम्
लुट्येताम्
अलुट्यताम्
अलुट्येताम्
लुट्येताम्
लुट्येयाताम्
लुट्यास्ताम्
लोटिषीयास्ताम्
अलुटताम्
अलोटिषाताम्
अलोटिष्यताम्
अलोटिष्येताम्
Third  Plural
लुट्यन्ति
लुट्यन्ते
लुलुटुः
लुलुटिरे
लोटितारः
लोटितारः
लोटिष्यन्ति
लोटिष्यन्ते
लुट्यन्तु
लुट्यन्ताम्
अलुट्यन्
अलुट्यन्त
लुट्येयुः
लुट्येरन्
लुट्यासुः
लोटिषीरन्
अलुटन्
अलोटिषत
अलोटिष्यन्
अलोटिष्यन्त
Second  Singular
लुट्यसि
लुट्यसे
लुलोटिथ
लुलुटिषे
लोटितासि
लोटितासे
लोटिष्यसि
लोटिष्यसे
लुट्यतात् / लुट्यताद् / लुट्य
लुट्यस्व
अलुट्यः
अलुट्यथाः
लुट्येः
लुट्येथाः
लुट्याः
लोटिषीष्ठाः
अलुटः
अलोटिष्ठाः
अलोटिष्यः
अलोटिष्यथाः
Second  Dual
लुट्यथः
लुट्येथे
लुलुटथुः
लुलुटाथे
लोटितास्थः
लोटितासाथे
लोटिष्यथः
लोटिष्येथे
लुट्यतम्
लुट्येथाम्
अलुट्यतम्
अलुट्येथाम्
लुट्येतम्
लुट्येयाथाम्
लुट्यास्तम्
लोटिषीयास्थाम्
अलुटतम्
अलोटिषाथाम्
अलोटिष्यतम्
अलोटिष्येथाम्
Second  Plural
लुट्यथ
लुट्यध्वे
लुलुट
लुलुटिध्वे
लोटितास्थ
लोटिताध्वे
लोटिष्यथ
लोटिष्यध्वे
लुट्यत
लुट्यध्वम्
अलुट्यत
अलुट्यध्वम्
लुट्येत
लुट्येध्वम्
लुट्यास्त
लोटिषीध्वम्
अलुटत
अलोटिढ्वम्
अलोटिष्यत
अलोटिष्यध्वम्
First  Singular
लुट्यामि
लुट्ये
लुलोट
लुलुटे
लोटितास्मि
लोटिताहे
लोटिष्यामि
लोटिष्ये
लुट्यानि
लुट्यै
अलुट्यम्
अलुट्ये
लुट्येयम्
लुट्येय
लुट्यासम्
लोटिषीय
अलुटम्
अलोटिषि
अलोटिष्यम्
अलोटिष्ये
First  Dual
लुट्यावः
लुट्यावहे
लुलुटिव
लुलुटिवहे
लोटितास्वः
लोटितास्वहे
लोटिष्यावः
लोटिष्यावहे
लुट्याव
लुट्यावहै
अलुट्याव
अलुट्यावहि
लुट्येव
लुट्येवहि
लुट्यास्व
लोटिषीवहि
अलुटाव
अलोटिष्वहि
अलोटिष्याव
अलोटिष्यावहि
First  Plural
लुट्यामः
लुट्यामहे
लुलुटिम
लुलुटिमहे
लोटितास्मः
लोटितास्महे
लोटिष्यामः
लोटिष्यामहे
लुट्याम
लुट्यामहै
अलुट्याम
अलुट्यामहि
लुट्येम
लुट्येमहि
लुट्यास्म
लोटिषीमहि
अलुटाम
अलोटिष्महि
अलोटिष्याम
अलोटिष्यामहि
Third Person  Singular
लुट्यतात् / लुट्यताद् / लुट्यतु
अलुट्यत् / अलुट्यद्
लुट्येत् / लुट्येद्
लुट्यात् / लुट्याद्
अलुटत् / अलुटद्
अलोटिष्यत् / अलोटिष्यद्
Nominative  Dual
अलोटिष्येताम्
Nominative  Plural
Second Person  Singular
लुट्यतात् / लुट्यताद् / लुट्य
Second Person  Dual
अलोटिष्येथाम्
Second Person  Plural
अलोटिष्यध्वम्
First Person  Singular
First Person  Dual
First Person  Plural