Comparison of रु - रुङ् गतिरोषणयोः भ्वादिः - Active Voice Potential Mood Atmane Pada


 
Third Person  Singular
रवेत
अवेत
सुन्वीत
युनीत
यावयेत
Third Person  Dual
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
Third Person  Plural
रवेरन्
अवेरन्
सुन्वीरन्
युनीरन्
यावयेरन्
Second Person  Singular
रवेथाः
अवेथाः
सुन्वीथाः
युनीथाः
यावयेथाः
Second Person  Dual
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
Second Person  Plural
रवेध्वम्
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
First Person  Singular
रवेय
अवेय
सुन्वीय
युनीय
यावयेय
First Person  Dual
रवेवहि
अवेवहि
सुन्वीवहि
युनीवहि
यावयेवहि
First Person  Plural
रवेमहि
अवेमहि
सुन्वीमहि
युनीमहि
यावयेमहि
Third Person  Singular
सुन्वीत
Third Person  Dual
रवेयाताम्
अवेयाताम्
सुन्वीयाताम्
युनीयाताम्
यावयेयाताम्
Third Person  Plural
अवेरन्
सुन्वीरन्
युनीरन्
Second Person  Singular
अवेथाः
सुन्वीथाः
युनीथाः
Second Person  Dual
रवेयाथाम्
अवेयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
यावयेयाथाम्
Second Person  Plural
अवेध्वम्
सुन्वीध्वम्
युनीध्वम्
यावयेध्वम्
First Person  Singular
सुन्वीय
First Person  Dual
अवेवहि
सुन्वीवहि
युनीवहि
First Person  Plural
अवेमहि
सुन्वीमहि
युनीमहि