Comparison of मुद् - मुदँ संसर्गे चुरादिः - Active Voice Imperative Mood Parasmai Pada


 
Third Person  Singular
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
Third Person  Dual
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
Third Person  Plural
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
Second Person  Singular
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
Second Person  Dual
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
Second Person  Plural
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
First Person  Singular
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
First Person  Dual
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
First Person  Plural
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
Third Person  Singular
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
Third Person  Dual
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
Third Person  Plural
मोदयन्तु
तुदन्तु
भिन्दन्तु
Second Person  Singular
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
Second Person  Dual
भिन्तम् / भिन्त्तम्
Second Person  Plural
भिन्त / भिन्त्त
First Person  Singular
First Person  Dual
First Person  Plural