Comparison of मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - Active Voice Potential Mood Atmane Pada


 
Third Person  Singular
मुञ्चेत
अञ्चेत
पचेत
विञ्चीत
Third Person  Dual
मुञ्चेयाताम्
अञ्चेयाताम्
पचेयाताम्
विञ्चीयाताम्
Third Person  Plural
मुञ्चेरन्
अञ्चेरन्
पचेरन्
विञ्चीरन्
Second Person  Singular
मुञ्चेथाः
अञ्चेथाः
पचेथाः
विञ्चीथाः
Second Person  Dual
मुञ्चेयाथाम्
अञ्चेयाथाम्
पचेयाथाम्
विञ्चीयाथाम्
Second Person  Plural
मुञ्चेध्वम्
अञ्चेध्वम्
पचेध्वम्
विञ्चीध्वम्
First Person  Singular
मुञ्चेय
अञ्चेय
पचेय
विञ्चीय
First Person  Dual
मुञ्चेवहि
अञ्चेवहि
पचेवहि
विञ्चीवहि
First Person  Plural
मुञ्चेमहि
अञ्चेमहि
पचेमहि
विञ्चीमहि
Third Person  Singular
Third Person  Dual
मुञ्चेयाताम्
अञ्चेयाताम्
पचेयाताम्
विञ्चीयाताम्
Third Person  Plural
पचेरन्
विञ्चीरन्
Second Person  Singular
पचेथाः
विञ्चीथाः
Second Person  Dual
मुञ्चेयाथाम्
अञ्चेयाथाम्
पचेयाथाम्
विञ्चीयाथाम्
Second Person  Plural
पचेध्वम्
विञ्चीध्वम्
First Person  Singular
First Person  Dual
पचेवहि
विञ्चीवहि
First Person  Plural
पचेमहि
विञ्चीमहि