Comparison of various Tenses and Moods of मिद् - ञिमिदाँ - स्नेहने भ्वादिः


 
Third  Singular
मेदते
मिद्यते
मिमिदे
मिमिदे
मेदिता
मेदिता
मेदिष्यते
मेदिष्यते
मेदताम्
मिद्यताम्
अमेदत
अमिद्यत
मेदेत
मिद्येत
मेदिषीष्ट
मेदिषीष्ट
अमिदत् / अमिदद्
अमेदिष्ट
अमेदि
अमेदिष्यत
अमेदिष्यत
Third  Dual
मेदेते
मिद्येते
मिमिदाते
मिमिदाते
मेदितारौ
मेदितारौ
मेदिष्येते
मेदिष्येते
मेदेताम्
मिद्येताम्
अमेदेताम्
अमिद्येताम्
मेदेयाताम्
मिद्येयाताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
अमिदताम्
अमेदिषाताम्
अमेदिषाताम्
अमेदिष्येताम्
अमेदिष्येताम्
Third  Plural
मेदन्ते
मिद्यन्ते
मिमिदिरे
मिमिदिरे
मेदितारः
मेदितारः
मेदिष्यन्ते
मेदिष्यन्ते
मेदन्ताम्
मिद्यन्ताम्
अमेदन्त
अमिद्यन्त
मेदेरन्
मिद्येरन्
मेदिषीरन्
मेदिषीरन्
अमिदन्
अमेदिषत
अमेदिषत
अमेदिष्यन्त
अमेदिष्यन्त
Second  Singular
मेदसे
मिद्यसे
मिमिदिषे
मिमिदिषे
मेदितासे
मेदितासे
मेदिष्यसे
मेदिष्यसे
मेदस्व
मिद्यस्व
अमेदथाः
अमिद्यथाः
मेदेथाः
मिद्येथाः
मेदिषीष्ठाः
मेदिषीष्ठाः
अमिदः
अमेदिष्ठाः
अमेदिष्ठाः
अमेदिष्यथाः
अमेदिष्यथाः
Second  Dual
मेदेथे
मिद्येथे
मिमिदाथे
मिमिदाथे
मेदितासाथे
मेदितासाथे
मेदिष्येथे
मेदिष्येथे
मेदेथाम्
मिद्येथाम्
अमेदेथाम्
अमिद्येथाम्
मेदेयाथाम्
मिद्येयाथाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
अमिदतम्
अमेदिषाथाम्
अमेदिषाथाम्
अमेदिष्येथाम्
अमेदिष्येथाम्
Second  Plural
मेदध्वे
मिद्यध्वे
मिमिदिध्वे
मिमिदिध्वे
मेदिताध्वे
मेदिताध्वे
मेदिष्यध्वे
मेदिष्यध्वे
मेदध्वम्
मिद्यध्वम्
अमेदध्वम्
अमिद्यध्वम्
मेदेध्वम्
मिद्येध्वम्
मेदिषीध्वम्
मेदिषीध्वम्
अमिदत
अमेदिढ्वम्
अमेदिढ्वम्
अमेदिष्यध्वम्
अमेदिष्यध्वम्
First  Singular
मेदे
मिद्ये
मिमिदे
मिमिदे
मेदिताहे
मेदिताहे
मेदिष्ये
मेदिष्ये
मेदै
मिद्यै
अमेदे
अमिद्ये
मेदेय
मिद्येय
मेदिषीय
मेदिषीय
अमिदम्
अमेदिषि
अमेदिषि
अमेदिष्ये
अमेदिष्ये
First  Dual
मेदावहे
मिद्यावहे
मिमिदिवहे
मिमिदिवहे
मेदितास्वहे
मेदितास्वहे
मेदिष्यावहे
मेदिष्यावहे
मेदावहै
मिद्यावहै
अमेदावहि
अमिद्यावहि
मेदेवहि
मिद्येवहि
मेदिषीवहि
मेदिषीवहि
अमिदाव
अमेदिष्वहि
अमेदिष्वहि
अमेदिष्यावहि
अमेदिष्यावहि
First  Plural
मेदामहे
मिद्यामहे
मिमिदिमहे
मिमिदिमहे
मेदितास्महे
मेदितास्महे
मेदिष्यामहे
मेदिष्यामहे
मेदामहै
मिद्यामहै
अमेदामहि
अमिद्यामहि
मेदेमहि
मिद्येमहि
मेदिषीमहि
मेदिषीमहि
अमिदाम
अमेदिष्महि
अमेदिष्महि
अमेदिष्यामहि
अमेदिष्यामहि
Third Person  Singular
अमिदत् / अमिदद्
Nominative  Dual
अमेदिष्येताम्
अमेदिष्येताम्
Nominative  Plural
Second Person  Singular
Second Person  Dual
अमेदिष्येथाम्
अमेदिष्येथाम्
Second Person  Plural
अमेदिष्यध्वम्
अमेदिष्यध्वम्
First Person  Singular
First Person  Dual
First Person  Plural