Comparison of various Tenses and Moods of भुज् - भुजँ - पालनाभ्यवहारयोः रुधादिः


 
 
Third  Singular
भुनक्ति
भुङ्क्ते
भुज्यते
बुभोज
बुभुजे
बुभुजे
भोक्ता
भोक्ता
भोक्ता
भोक्ष्यति
भोक्ष्यते
भोक्ष्यते
भुङ्क्तात् / भुङ्क्ताद् / भुनक्तु
भुङ्क्ताम्
भुज्यताम्
अभुनक् / अभुनग्
अभुङ्क्त
अभुज्यत
भुञ्ज्यात् / भुञ्ज्याद्
भुञ्जीत
भुज्येत
भुज्यात् / भुज्याद्
भुक्षीष्ट
भुक्षीष्ट
अभौक्षीत् / अभौक्षीद्
अभुक्त
अभोजि
अभोक्ष्यत् / अभोक्ष्यद्
अभोक्ष्यत
अभोक्ष्यत
Third  Dual
भुङ्क्तः
भुञ्जाते
भुज्येते
बुभुजतुः
बुभुजाते
बुभुजाते
भोक्तारौ
भोक्तारौ
भोक्तारौ
भोक्ष्यतः
भोक्ष्येते
भोक्ष्येते
भुङ्क्ताम्
भुञ्जाताम्
भुज्येताम्
अभुङ्क्ताम्
अभुञ्जाताम्
अभुज्येताम्
भुञ्ज्याताम्
भुञ्जीयाताम्
भुज्येयाताम्
भुज्यास्ताम्
भुक्षीयास्ताम्
भुक्षीयास्ताम्
अभौक्ताम्
अभुक्षाताम्
अभुक्षाताम्
अभोक्ष्यताम्
अभोक्ष्येताम्
अभोक्ष्येताम्
Third  Plural
भुञ्जन्ति
भुञ्जते
भुज्यन्ते
बुभुजुः
बुभुजिरे
बुभुजिरे
भोक्तारः
भोक्तारः
भोक्तारः
भोक्ष्यन्ति
भोक्ष्यन्ते
भोक्ष्यन्ते
भुञ्जन्तु
भुञ्जताम्
भुज्यन्ताम्
अभुञ्जन्
अभुञ्जत
अभुज्यन्त
भुञ्ज्युः
भुञ्जीरन्
भुज्येरन्
भुज्यासुः
भुक्षीरन्
भुक्षीरन्
अभौक्षुः
अभुक्षत
अभुक्षत
अभोक्ष्यन्
अभोक्ष्यन्त
अभोक्ष्यन्त
Second  Singular
भुनक्षि
भुङ्क्षे
भुज्यसे
बुभोजिथ
बुभुजिषे
बुभुजिषे
भोक्तासि
भोक्तासे
भोक्तासे
भोक्ष्यसि
भोक्ष्यसे
भोक्ष्यसे
भुङ्क्तात् / भुङ्क्ताद् / भुङ्ग्धि
भुङ्क्ष्व
भुज्यस्व
अभुनक् / अभुनग्
अभुङ्क्थाः
अभुज्यथाः
भुञ्ज्याः
भुञ्जीथाः
भुज्येथाः
भुज्याः
भुक्षीष्ठाः
भुक्षीष्ठाः
अभौक्षीः
अभुक्थाः
अभुक्थाः
अभोक्ष्यः
अभोक्ष्यथाः
अभोक्ष्यथाः
Second  Dual
भुङ्क्थः
भुञ्जाथे
भुज्येथे
बुभुजथुः
बुभुजाथे
बुभुजाथे
भोक्तास्थः
भोक्तासाथे
भोक्तासाथे
भोक्ष्यथः
भोक्ष्येथे
भोक्ष्येथे
भुङ्क्तम्
भुञ्जाथाम्
भुज्येथाम्
अभुङ्क्तम्
अभुञ्जाथाम्
अभुज्येथाम्
भुञ्ज्यातम्
भुञ्जीयाथाम्
भुज्येयाथाम्
भुज्यास्तम्
भुक्षीयास्थाम्
भुक्षीयास्थाम्
अभौक्तम्
अभुक्षाथाम्
अभुक्षाथाम्
अभोक्ष्यतम्
अभोक्ष्येथाम्
अभोक्ष्येथाम्
Second  Plural
भुङ्क्थ
भुङ्ग्ध्वे
भुज्यध्वे
बुभुज
बुभुजिध्वे
बुभुजिध्वे
भोक्तास्थ
भोक्ताध्वे
भोक्ताध्वे
भोक्ष्यथ
भोक्ष्यध्वे
भोक्ष्यध्वे
भुङ्क्त
भुङ्ग्ध्वम्
भुज्यध्वम्
अभुङ्क्त
अभुङ्ग्ध्वम्
अभुज्यध्वम्
भुञ्ज्यात
भुञ्जीध्वम्
भुज्येध्वम्
भुज्यास्त
भुक्षीध्वम्
भुक्षीध्वम्
अभौक्त
अभुग्ध्वम्
अभुग्ध्वम्
अभोक्ष्यत
अभोक्ष्यध्वम्
अभोक्ष्यध्वम्
First  Singular
भुनज्मि
भुञ्जे
भुज्ये
बुभोज
बुभुजे
बुभुजे
भोक्तास्मि
भोक्ताहे
भोक्ताहे
भोक्ष्यामि
भोक्ष्ये
भोक्ष्ये
भुनजानि
भुनजै
भुज्यै
अभुनजम्
अभुञ्जि
अभुज्ये
भुञ्ज्याम्
भुञ्जीय
भुज्येय
भुज्यासम्
भुक्षीय
भुक्षीय
अभौक्षम्
अभुक्षि
अभुक्षि
अभोक्ष्यम्
अभोक्ष्ये
अभोक्ष्ये
First  Dual
भुञ्ज्वः
भुञ्ज्वहे
भुज्यावहे
बुभुजिव
बुभुजिवहे
बुभुजिवहे
भोक्तास्वः
भोक्तास्वहे
भोक्तास्वहे
भोक्ष्यावः
भोक्ष्यावहे
भोक्ष्यावहे
भुनजाव
भुनजावहै
भुज्यावहै
अभुञ्ज्व
अभुञ्ज्वहि
अभुज्यावहि
भुञ्ज्याव
भुञ्जीवहि
भुज्येवहि
भुज्यास्व
भुक्षीवहि
भुक्षीवहि
अभौक्ष्व
अभुक्ष्वहि
अभुक्ष्वहि
अभोक्ष्याव
अभोक्ष्यावहि
अभोक्ष्यावहि
First  Plural
भुञ्ज्मः
भुञ्ज्महे
भुज्यामहे
बुभुजिम
बुभुजिमहे
बुभुजिमहे
भोक्तास्मः
भोक्तास्महे
भोक्तास्महे
भोक्ष्यामः
भोक्ष्यामहे
भोक्ष्यामहे
भुनजाम
भुनजामहै
भुज्यामहै
अभुञ्ज्म
अभुञ्ज्महि
अभुज्यामहि
भुञ्ज्याम
भुञ्जीमहि
भुज्येमहि
भुज्यास्म
भुक्षीमहि
भुक्षीमहि
अभौक्ष्म
अभुक्ष्महि
अभुक्ष्महि
अभोक्ष्याम
अभोक्ष्यामहि
अभोक्ष्यामहि
 
Third Person  Singular
भुङ्क्तात् / भुङ्क्ताद् / भुनक्तु
अभुनक् / अभुनग्
भुञ्ज्यात् / भुञ्ज्याद्
भुज्यात् / भुज्याद्
अभौक्षीत् / अभौक्षीद्
अभोक्ष्यत् / अभोक्ष्यद्
Nominative  Dual
अभोक्ष्येताम्
अभोक्ष्येताम्
Nominative  Plural
Second Person  Singular
भुङ्क्तात् / भुङ्क्ताद् / भुङ्ग्धि
अभुनक् / अभुनग्
Second Person  Dual
अभोक्ष्येथाम्
अभोक्ष्येथाम्
Second Person  Plural
अभोक्ष्यध्वम्
अभोक्ष्यध्वम्
First Person  Singular
First Person  Dual
First Person  Plural