Comparison of various Tenses and Moods of पृच् - पृचीँ - सम्पर्चने सम्पर्के अदादिः


 
Third  Singular
पृक्ते
पृच्यते
पपृचे
पपृचे
पर्चिता
पर्चिता
पर्चिष्यते
पर्चिष्यते
पृक्ताम्
पृच्यताम्
अपृक्त
अपृच्यत
पृचीत
पृच्येत
पर्चिषीष्ट
पर्चिषीष्ट
अपर्चिष्ट
अपर्चि
अपर्चिष्यत
अपर्चिष्यत
Third  Dual
पृचाते
पृच्येते
पपृचाते
पपृचाते
पर्चितारौ
पर्चितारौ
पर्चिष्येते
पर्चिष्येते
पृचाताम्
पृच्येताम्
अपृचाताम्
अपृच्येताम्
पृचीयाताम्
पृच्येयाताम्
पर्चिषीयास्ताम्
पर्चिषीयास्ताम्
अपर्चिषाताम्
अपर्चिषाताम्
अपर्चिष्येताम्
अपर्चिष्येताम्
Third  Plural
पृचते
पृच्यन्ते
पपृचिरे
पपृचिरे
पर्चितारः
पर्चितारः
पर्चिष्यन्ते
पर्चिष्यन्ते
पृचताम्
पृच्यन्ताम्
अपृचत
अपृच्यन्त
पृचीरन्
पृच्येरन्
पर्चिषीरन्
पर्चिषीरन्
अपर्चिषत
अपर्चिषत
अपर्चिष्यन्त
अपर्चिष्यन्त
Second  Singular
पृक्षे
पृच्यसे
पपृचिषे
पपृचिषे
पर्चितासे
पर्चितासे
पर्चिष्यसे
पर्चिष्यसे
पृक्ष्व
पृच्यस्व
अपृक्थाः
अपृच्यथाः
पृचीथाः
पृच्येथाः
पर्चिषीष्ठाः
पर्चिषीष्ठाः
अपर्चिष्ठाः
अपर्चिष्ठाः
अपर्चिष्यथाः
अपर्चिष्यथाः
Second  Dual
पृचाथे
पृच्येथे
पपृचाथे
पपृचाथे
पर्चितासाथे
पर्चितासाथे
पर्चिष्येथे
पर्चिष्येथे
पृचाथाम्
पृच्येथाम्
अपृचाथाम्
अपृच्येथाम्
पृचीयाथाम्
पृच्येयाथाम्
पर्चिषीयास्थाम्
पर्चिषीयास्थाम्
अपर्चिषाथाम्
अपर्चिषाथाम्
अपर्चिष्येथाम्
अपर्चिष्येथाम्
Second  Plural
पृग्ध्वे
पृच्यध्वे
पपृचिध्वे
पपृचिध्वे
पर्चिताध्वे
पर्चिताध्वे
पर्चिष्यध्वे
पर्चिष्यध्वे
पृग्ध्वम्
पृच्यध्वम्
अपृग्ध्वम्
अपृच्यध्वम्
पृचीध्वम्
पृच्येध्वम्
पर्चिषीध्वम्
पर्चिषीध्वम्
अपर्चिढ्वम्
अपर्चिढ्वम्
अपर्चिष्यध्वम्
अपर्चिष्यध्वम्
First  Singular
पृचे
पृच्ये
पपृचे
पपृचे
पर्चिताहे
पर्चिताहे
पर्चिष्ये
पर्चिष्ये
पर्चै
पृच्यै
अपृचि
अपृच्ये
पृचीय
पृच्येय
पर्चिषीय
पर्चिषीय
अपर्चिषि
अपर्चिषि
अपर्चिष्ये
अपर्चिष्ये
First  Dual
पृच्वहे
पृच्यावहे
पपृचिवहे
पपृचिवहे
पर्चितास्वहे
पर्चितास्वहे
पर्चिष्यावहे
पर्चिष्यावहे
पर्चावहै
पृच्यावहै
अपृच्वहि
अपृच्यावहि
पृचीवहि
पृच्येवहि
पर्चिषीवहि
पर्चिषीवहि
अपर्चिष्वहि
अपर्चिष्वहि
अपर्चिष्यावहि
अपर्चिष्यावहि
First  Plural
पृच्महे
पृच्यामहे
पपृचिमहे
पपृचिमहे
पर्चितास्महे
पर्चितास्महे
पर्चिष्यामहे
पर्चिष्यामहे
पर्चामहै
पृच्यामहै
अपृच्महि
अपृच्यामहि
पृचीमहि
पृच्येमहि
पर्चिषीमहि
पर्चिषीमहि
अपर्चिष्महि
अपर्चिष्महि
अपर्चिष्यामहि
अपर्चिष्यामहि
Third Person  Singular
Nominative  Dual
अपर्चिष्येताम्
अपर्चिष्येताम्
Nominative  Plural
Second Person  Singular
Second Person  Dual
अपर्चिष्येथाम्
अपर्चिष्येथाम्
Second Person  Plural
अपर्चिष्यध्वम्
अपर्चिष्यध्वम्
First Person  Singular
First Person  Dual
अपर्चिष्यावहि
अपर्चिष्यावहि
First Person  Plural
अपर्चिष्यामहि
अपर्चिष्यामहि