Comparison of various Tenses and Moods of निन्द् - णिदिँ - कुत्सायाम् भ्वादिः


 
Third  Singular
निन्दति
निन्द्यते
निनिन्द
निनिन्दे
निन्दिता
निन्दिता
निन्दिष्यति
निन्दिष्यते
निन्दतात् / निन्दताद् / निन्दतु
निन्द्यताम्
अनिन्दत् / अनिन्दद्
अनिन्द्यत
निन्देत् / निन्देद्
निन्द्येत
निन्द्यात् / निन्द्याद्
निन्दिषीष्ट
अनिन्दीत् / अनिन्दीद्
अनिन्दि
अनिन्दिष्यत् / अनिन्दिष्यद्
अनिन्दिष्यत
Third  Dual
निन्दतः
निन्द्येते
निनिन्दतुः
निनिन्दाते
निन्दितारौ
निन्दितारौ
निन्दिष्यतः
निन्दिष्येते
निन्दताम्
निन्द्येताम्
अनिन्दताम्
अनिन्द्येताम्
निन्देताम्
निन्द्येयाताम्
निन्द्यास्ताम्
निन्दिषीयास्ताम्
अनिन्दिष्टाम्
अनिन्दिषाताम्
अनिन्दिष्यताम्
अनिन्दिष्येताम्
Third  Plural
निन्दन्ति
निन्द्यन्ते
निनिन्दुः
निनिन्दिरे
निन्दितारः
निन्दितारः
निन्दिष्यन्ति
निन्दिष्यन्ते
निन्दन्तु
निन्द्यन्ताम्
अनिन्दन्
अनिन्द्यन्त
निन्देयुः
निन्द्येरन्
निन्द्यासुः
निन्दिषीरन्
अनिन्दिषुः
अनिन्दिषत
अनिन्दिष्यन्
अनिन्दिष्यन्त
Second  Singular
निन्दसि
निन्द्यसे
निनिन्दिथ
निनिन्दिषे
निन्दितासि
निन्दितासे
निन्दिष्यसि
निन्दिष्यसे
निन्दतात् / निन्दताद् / निन्द
निन्द्यस्व
अनिन्दः
अनिन्द्यथाः
निन्देः
निन्द्येथाः
निन्द्याः
निन्दिषीष्ठाः
अनिन्दीः
अनिन्दिष्ठाः
अनिन्दिष्यः
अनिन्दिष्यथाः
Second  Dual
निन्दथः
निन्द्येथे
निनिन्दथुः
निनिन्दाथे
निन्दितास्थः
निन्दितासाथे
निन्दिष्यथः
निन्दिष्येथे
निन्दतम्
निन्द्येथाम्
अनिन्दतम्
अनिन्द्येथाम्
निन्देतम्
निन्द्येयाथाम्
निन्द्यास्तम्
निन्दिषीयास्थाम्
अनिन्दिष्टम्
अनिन्दिषाथाम्
अनिन्दिष्यतम्
अनिन्दिष्येथाम्
Second  Plural
निन्दथ
निन्द्यध्वे
निनिन्द
निनिन्दिध्वे
निन्दितास्थ
निन्दिताध्वे
निन्दिष्यथ
निन्दिष्यध्वे
निन्दत
निन्द्यध्वम्
अनिन्दत
अनिन्द्यध्वम्
निन्देत
निन्द्येध्वम्
निन्द्यास्त
निन्दिषीध्वम्
अनिन्दिष्ट
अनिन्दिढ्वम्
अनिन्दिष्यत
अनिन्दिष्यध्वम्
First  Singular
निन्दामि
निन्द्ये
निनिन्द
निनिन्दे
निन्दितास्मि
निन्दिताहे
निन्दिष्यामि
निन्दिष्ये
निन्दानि
निन्द्यै
अनिन्दम्
अनिन्द्ये
निन्देयम्
निन्द्येय
निन्द्यासम्
निन्दिषीय
अनिन्दिषम्
अनिन्दिषि
अनिन्दिष्यम्
अनिन्दिष्ये
First  Dual
निन्दावः
निन्द्यावहे
निनिन्दिव
निनिन्दिवहे
निन्दितास्वः
निन्दितास्वहे
निन्दिष्यावः
निन्दिष्यावहे
निन्दाव
निन्द्यावहै
अनिन्दाव
अनिन्द्यावहि
निन्देव
निन्द्येवहि
निन्द्यास्व
निन्दिषीवहि
अनिन्दिष्व
अनिन्दिष्वहि
अनिन्दिष्याव
अनिन्दिष्यावहि
First  Plural
निन्दामः
निन्द्यामहे
निनिन्दिम
निनिन्दिमहे
निन्दितास्मः
निन्दितास्महे
निन्दिष्यामः
निन्दिष्यामहे
निन्दाम
निन्द्यामहै
अनिन्दाम
अनिन्द्यामहि
निन्देम
निन्द्येमहि
निन्द्यास्म
निन्दिषीमहि
अनिन्दिष्म
अनिन्दिष्महि
अनिन्दिष्याम
अनिन्दिष्यामहि
Third Person  Singular
निन्दतात् / निन्दताद् / निन्दतु
अनिन्दत् / अनिन्दद्
निन्देत् / निन्देद्
निन्द्यात् / निन्द्याद्
अनिन्दीत् / अनिन्दीद्
अनिन्दिष्यत् / अनिन्दिष्यद्
Nominative  Dual
अनिन्दिष्येताम्
Nominative  Plural
Second Person  Singular
निन्दतात् / निन्दताद् / निन्द
Second Person  Dual
अनिन्दिष्येथाम्
Second Person  Plural
अनिन्दिष्यध्वम्
First Person  Singular
First Person  Dual
First Person  Plural