Comparison of दृश् - दृशिँर् प्रेक्षणे भ्वादिः - Passive Voice Present Tense Atmane Pada
Third Person Singular
दृश्यते
दिश्यते
Third Person Dual
दृश्येते
दिश्येते
Third Person Plural
दृश्यन्ते
दिश्यन्ते
Second Person Singular
दृश्यसे
दिश्यसे
Second Person Dual
दृश्येथे
दिश्येथे
Second Person Plural
दृश्यध्वे
दिश्यध्वे
First Person Singular
दृश्ये
दिश्ये
First Person Dual
दृश्यावहे
दिश्यावहे
First Person Plural
दृश्यामहे
दिश्यामहे
Third Person Singular
दृश्यते
दिश्यते
Third Person Dual
दृश्येते
दिश्येते
Third Person Plural
दृश्यन्ते
दिश्यन्ते
Second Person Singular
दृश्यसे
दिश्यसे
Second Person Dual
दृश्येथे
दिश्येथे
Second Person Plural
दृश्यध्वे
दिश्यध्वे
First Person Singular
दृश्ये
दिश्ये
First Person Dual
दृश्यावहे
दिश्यावहे
First Person Plural
दृश्यामहे
दिश्यामहे