Comparison of various Tenses and Moods of दुह् - दुहँ - प्रपूरणे अदादिः


 
 
Third  Singular
दोग्धि
दुग्धे
दुह्यते
दुदोह
दुदुहे
दुदुहे
दोग्धा
दोग्धा
दोग्धा
धोक्ष्यति
धोक्ष्यते
धोक्ष्यते
दुग्धात् / दुग्धाद् / दोग्धु
दुग्धाम्
दुह्यताम्
अधोक् / अधोग्
अदुग्ध
अदुह्यत
दुह्यात् / दुह्याद्
दुहीत
दुह्येत
दुह्यात् / दुह्याद्
धुक्षीष्ट
धुक्षीष्ट
अधुक्षत् / अधुक्षद्
अदुग्ध / अधुक्षत
अदोहि
अधोक्ष्यत् / अधोक्ष्यद्
अधोक्ष्यत
अधोक्ष्यत
Third  Dual
दुग्धः
दुहाते
दुह्येते
दुदुहतुः
दुदुहाते
दुदुहाते
दोग्धारौ
दोग्धारौ
दोग्धारौ
धोक्ष्यतः
धोक्ष्येते
धोक्ष्येते
दुग्धाम्
दुहाताम्
दुह्येताम्
अदुग्धाम्
अदुहाताम्
अदुह्येताम्
दुह्याताम्
दुहीयाताम्
दुह्येयाताम्
दुह्यास्ताम्
धुक्षीयास्ताम्
धुक्षीयास्ताम्
अधुक्षताम्
अधुक्षाताम्
अधुक्षाताम्
अधोक्ष्यताम्
अधोक्ष्येताम्
अधोक्ष्येताम्
Third  Plural
दुहन्ति
दुहते
दुह्यन्ते
दुदुहुः
दुदुहिरे
दुदुहिरे
दोग्धारः
दोग्धारः
दोग्धारः
धोक्ष्यन्ति
धोक्ष्यन्ते
धोक्ष्यन्ते
दुहन्तु
दुहताम्
दुह्यन्ताम्
अदुहन्
अदुहत
अदुह्यन्त
दुह्युः
दुहीरन्
दुह्येरन्
दुह्यासुः
धुक्षीरन्
धुक्षीरन्
अधुक्षन्
अधुक्षन्त
अधुक्षन्त
अधोक्ष्यन्
अधोक्ष्यन्त
अधोक्ष्यन्त
Second  Singular
धोक्षि
धुक्षे
दुह्यसे
दुदोहिथ
दुदुहिषे
दुदुहिषे
दोग्धासि
दोग्धासे
दोग्धासे
धोक्ष्यसि
धोक्ष्यसे
धोक्ष्यसे
दुग्धात् / दुग्धाद् / दुग्धि
धुक्ष्व
दुह्यस्व
अधोक् / अधोग्
अदुग्धाः
अदुह्यथाः
दुह्याः
दुहीथाः
दुह्येथाः
दुह्याः
धुक्षीष्ठाः
धुक्षीष्ठाः
अधुक्षः
अदुग्धाः / अधुक्षथाः
अदुग्धाः / अधुक्षथाः
अधोक्ष्यः
अधोक्ष्यथाः
अधोक्ष्यथाः
Second  Dual
दुग्धः
दुहाथे
दुह्येथे
दुदुहथुः
दुदुहाथे
दुदुहाथे
दोग्धास्थः
दोग्धासाथे
दोग्धासाथे
धोक्ष्यथः
धोक्ष्येथे
धोक्ष्येथे
दुग्धम्
दुहाथाम्
दुह्येथाम्
अदुग्धम्
अदुहाथाम्
अदुह्येथाम्
दुह्यातम्
दुहीयाथाम्
दुह्येयाथाम्
दुह्यास्तम्
धुक्षीयास्थाम्
धुक्षीयास्थाम्
अधुक्षतम्
अधुक्षाथाम्
अधुक्षाथाम्
अधोक्ष्यतम्
अधोक्ष्येथाम्
अधोक्ष्येथाम्
Second  Plural
दुग्ध
धुग्ध्वे
दुह्यध्वे
दुदुह
दुदुहिढ्वे / दुदुहिध्वे
दुदुहिढ्वे / दुदुहिध्वे
दोग्धास्थ
दोग्धाध्वे
दोग्धाध्वे
धोक्ष्यथ
धोक्ष्यध्वे
धोक्ष्यध्वे
दुग्ध
धुग्ध्वम्
दुह्यध्वम्
अदुग्ध
अधुग्ध्वम्
अदुह्यध्वम्
दुह्यात
दुहीध्वम्
दुह्येध्वम्
दुह्यास्त
धुक्षीध्वम्
धुक्षीध्वम्
अधुक्षत
अधुग्ध्वम् / अधुक्षध्वम्
अधुग्ध्वम् / अधुक्षध्वम्
अधोक्ष्यत
अधोक्ष्यध्वम्
अधोक्ष्यध्वम्
First  Singular
दोह्मि
दुहे
दुह्ये
दुदोह
दुदुहे
दुदुहे
दोग्धास्मि
दोग्धाहे
दोग्धाहे
धोक्ष्यामि
धोक्ष्ये
धोक्ष्ये
दोहानि
दोहै
दुह्यै
अदोहम्
अदुहि
अदुह्ये
दुह्याम्
दुहीय
दुह्येय
दुह्यासम्
धुक्षीय
धुक्षीय
अधुक्षम्
अधुक्षि
अधुक्षि
अधोक्ष्यम्
अधोक्ष्ये
अधोक्ष्ये
First  Dual
दुह्वः
दुह्वहे
दुह्यावहे
दुदुहिव
दुदुहिवहे
दुदुहिवहे
दोग्धास्वः
दोग्धास्वहे
दोग्धास्वहे
धोक्ष्यावः
धोक्ष्यावहे
धोक्ष्यावहे
दोहाव
दोहावहै
दुह्यावहै
अदुह्व
अदुह्वहि
अदुह्यावहि
दुह्याव
दुहीवहि
दुह्येवहि
दुह्यास्व
धुक्षीवहि
धुक्षीवहि
अधुक्षाव
अदुह्वहि / अधुक्षावहि
अदुह्वहि / अधुक्षावहि
अधोक्ष्याव
अधोक्ष्यावहि
अधोक्ष्यावहि
First  Plural
दुह्मः
दुह्महे
दुह्यामहे
दुदुहिम
दुदुहिमहे
दुदुहिमहे
दोग्धास्मः
दोग्धास्महे
दोग्धास्महे
धोक्ष्यामः
धोक्ष्यामहे
धोक्ष्यामहे
दोहाम
दोहामहै
दुह्यामहै
अदुह्म
अदुह्महि
अदुह्यामहि
दुह्याम
दुहीमहि
दुह्येमहि
दुह्यास्म
धुक्षीमहि
धुक्षीमहि
अधुक्षाम
अधुक्षामहि
अधुक्षामहि
अधोक्ष्याम
अधोक्ष्यामहि
अधोक्ष्यामहि
 
Third Person  Singular
दुग्धात् / दुग्धाद् / दोग्धु
दुह्यात् / दुह्याद्
दुह्यात् / दुह्याद्
अधुक्षत् / अधुक्षद्
अदुग्ध / अधुक्षत
अधोक्ष्यत् / अधोक्ष्यद्
Nominative  Dual
अधोक्ष्येताम्
अधोक्ष्येताम्
Nominative  Plural
Second Person  Singular
दुग्धात् / दुग्धाद् / दुग्धि
अदुग्धाः / अधुक्षथाः
अदुग्धाः / अधुक्षथाः
Second Person  Dual
अधोक्ष्येथाम्
अधोक्ष्येथाम्
Second Person  Plural
दुदुहिढ्वे / दुदुहिध्वे
दुदुहिढ्वे / दुदुहिध्वे
अधुग्ध्वम् / अधुक्षध्वम्
अधुग्ध्वम् / अधुक्षध्वम्
अधोक्ष्यध्वम्
अधोक्ष्यध्वम्
First Person  Singular
First Person  Dual
अदुह्वहि / अधुक्षावहि
अदुह्वहि / अधुक्षावहि
First Person  Plural