Comparison of तुद् - तुदँ व्यथने तुदादिः - Active Voice Imperfect Past Tense Atmane Pada


 
Third Person  Singular
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
Third Person  Dual
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
Third Person  Plural
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
Second Person  Singular
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
Second Person  Dual
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
Second Person  Plural
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
First Person  Singular
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
First Person  Dual
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
First Person  Plural
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
Third Person  Singular
अभिन्त / अभिन्त्त
Third Person  Dual
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
Third Person  Plural
अतुदन्त
अमोदन्त
Second Person  Singular
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
Second Person  Dual
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
Second Person  Plural
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
First Person  Singular
First Person  Dual
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
First Person  Plural
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि