Comparison of चि - चि भाषार्थः च चुरादिः - Active Voice Potential Mood Parasmai Pada


 
Third Person  Singular
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
Third Person  Dual
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
Third Person  Plural
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
Second Person  Singular
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
Second Person  Dual
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
Second Person  Plural
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
First Person  Singular
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
First Person  Dual
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
First Person  Plural
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
Third Person  Singular
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
Third Person  Dual
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
Third Person  Plural
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
Second Person  Singular
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
Second Person  Dual
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
Second Person  Plural
चापयेत / चाययेत / चयेत
जयेत
चिकियात
First Person  Singular
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
First Person  Dual
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
First Person  Plural
चापयेम / चाययेम / चयेम
जयेम
चिकियाम