Comparison of घृ - घृ प्रस्रवणे स्रावण इत्येके चुरादिः - Active Voice Potential Mood Parasmai Pada


 
Third Person  Singular
घारयेत् / घारयेद्
हरेत् / हरेद्
दृणुयात् / दृणुयाद्
Third Person  Dual
घारयेताम्
हरेताम्
दृणुयाताम्
Third Person  Plural
घारयेयुः
हरेयुः
दृणुयुः
Second Person  Singular
घारयेः
हरेः
दृणुयाः
Second Person  Dual
घारयेतम्
हरेतम्
दृणुयातम्
Second Person  Plural
घारयेत
हरेत
दृणुयात
First Person  Singular
घारयेयम्
हरेयम्
दृणुयाम्
First Person  Dual
घारयेव
हरेव
दृणुयाव
First Person  Plural
घारयेम
हरेम
दृणुयाम
Third Person  Singular
घारयेत् / घारयेद्
हरेत् / हरेद्
दृणुयात् / दृणुयाद्
Third Person  Dual
हरेताम्
दृणुयाताम्
Third Person  Plural
हरेयुः
Second Person  Singular
Second Person  Dual
हरेतम्
दृणुयातम्
Second Person  Plural
First Person  Singular
हरेयम्
दृणुयाम्
First Person  Dual
First Person  Plural