Comparison of various Tenses and Moods of ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः


 
 
Third  Singular
ग्रन्थते
ग्रन्थ्यते
जग्रन्थे
जग्रन्थे
ग्रन्थिता
ग्रन्थिता
ग्रन्थिष्यते
ग्रन्थिष्यते
ग्रन्थताम्
ग्रन्थ्यताम्
अग्रन्थत
अग्रन्थ्यत
ग्रन्थेत
ग्रन्थ्येत
ग्रन्थिषीष्ट
ग्रन्थिषीष्ट
अग्रन्थिष्ट
अग्रन्थि
अग्रन्थिष्यत
अग्रन्थिष्यत
Third  Dual
ग्रन्थेते
ग्रन्थ्येते
जग्रन्थाते
जग्रन्थाते
ग्रन्थितारौ
ग्रन्थितारौ
ग्रन्थिष्येते
ग्रन्थिष्येते
ग्रन्थेताम्
ग्रन्थ्येताम्
अग्रन्थेताम्
अग्रन्थ्येताम्
ग्रन्थेयाताम्
ग्रन्थ्येयाताम्
ग्रन्थिषीयास्ताम्
ग्रन्थिषीयास्ताम्
अग्रन्थिषाताम्
अग्रन्थिषाताम्
अग्रन्थिष्येताम्
अग्रन्थिष्येताम्
Third  Plural
ग्रन्थन्ते
ग्रन्थ्यन्ते
जग्रन्थिरे
जग्रन्थिरे
ग्रन्थितारः
ग्रन्थितारः
ग्रन्थिष्यन्ते
ग्रन्थिष्यन्ते
ग्रन्थन्ताम्
ग्रन्थ्यन्ताम्
अग्रन्थन्त
अग्रन्थ्यन्त
ग्रन्थेरन्
ग्रन्थ्येरन्
ग्रन्थिषीरन्
ग्रन्थिषीरन्
अग्रन्थिषत
अग्रन्थिषत
अग्रन्थिष्यन्त
अग्रन्थिष्यन्त
Second  Singular
ग्रन्थसे
ग्रन्थ्यसे
जग्रन्थिषे
जग्रन्थिषे
ग्रन्थितासे
ग्रन्थितासे
ग्रन्थिष्यसे
ग्रन्थिष्यसे
ग्रन्थस्व
ग्रन्थ्यस्व
अग्रन्थथाः
अग्रन्थ्यथाः
ग्रन्थेथाः
ग्रन्थ्येथाः
ग्रन्थिषीष्ठाः
ग्रन्थिषीष्ठाः
अग्रन्थिष्ठाः
अग्रन्थिष्ठाः
अग्रन्थिष्यथाः
अग्रन्थिष्यथाः
Second  Dual
ग्रन्थेथे
ग्रन्थ्येथे
जग्रन्थाथे
जग्रन्थाथे
ग्रन्थितासाथे
ग्रन्थितासाथे
ग्रन्थिष्येथे
ग्रन्थिष्येथे
ग्रन्थेथाम्
ग्रन्थ्येथाम्
अग्रन्थेथाम्
अग्रन्थ्येथाम्
ग्रन्थेयाथाम्
ग्रन्थ्येयाथाम्
ग्रन्थिषीयास्थाम्
ग्रन्थिषीयास्थाम्
अग्रन्थिषाथाम्
अग्रन्थिषाथाम्
अग्रन्थिष्येथाम्
अग्रन्थिष्येथाम्
Second  Plural
ग्रन्थध्वे
ग्रन्थ्यध्वे
जग्रन्थिध्वे
जग्रन्थिध्वे
ग्रन्थिताध्वे
ग्रन्थिताध्वे
ग्रन्थिष्यध्वे
ग्रन्थिष्यध्वे
ग्रन्थध्वम्
ग्रन्थ्यध्वम्
अग्रन्थध्वम्
अग्रन्थ्यध्वम्
ग्रन्थेध्वम्
ग्रन्थ्येध्वम्
ग्रन्थिषीध्वम्
ग्रन्थिषीध्वम्
अग्रन्थिढ्वम्
अग्रन्थिढ्वम्
अग्रन्थिष्यध्वम्
अग्रन्थिष्यध्वम्
First  Singular
ग्रन्थे
ग्रन्थ्ये
जग्रन्थे
जग्रन्थे
ग्रन्थिताहे
ग्रन्थिताहे
ग्रन्थिष्ये
ग्रन्थिष्ये
ग्रन्थै
ग्रन्थ्यै
अग्रन्थे
अग्रन्थ्ये
ग्रन्थेय
ग्रन्थ्येय
ग्रन्थिषीय
ग्रन्थिषीय
अग्रन्थिषि
अग्रन्थिषि
अग्रन्थिष्ये
अग्रन्थिष्ये
First  Dual
ग्रन्थावहे
ग्रन्थ्यावहे
जग्रन्थिवहे
जग्रन्थिवहे
ग्रन्थितास्वहे
ग्रन्थितास्वहे
ग्रन्थिष्यावहे
ग्रन्थिष्यावहे
ग्रन्थावहै
ग्रन्थ्यावहै
अग्रन्थावहि
अग्रन्थ्यावहि
ग्रन्थेवहि
ग्रन्थ्येवहि
ग्रन्थिषीवहि
ग्रन्थिषीवहि
अग्रन्थिष्वहि
अग्रन्थिष्वहि
अग्रन्थिष्यावहि
अग्रन्थिष्यावहि
First  Plural
ग्रन्थामहे
ग्रन्थ्यामहे
जग्रन्थिमहे
जग्रन्थिमहे
ग्रन्थितास्महे
ग्रन्थितास्महे
ग्रन्थिष्यामहे
ग्रन्थिष्यामहे
ग्रन्थामहै
ग्रन्थ्यामहै
अग्रन्थामहि
अग्रन्थ्यामहि
ग्रन्थेमहि
ग्रन्थ्येमहि
ग्रन्थिषीमहि
ग्रन्थिषीमहि
अग्रन्थिष्महि
अग्रन्थिष्महि
अग्रन्थिष्यामहि
अग्रन्थिष्यामहि
 
Third Person  Singular
Nominative  Dual
अग्रन्थिष्येताम्
अग्रन्थिष्येताम्
Nominative  Plural
Second Person  Singular
Second Person  Dual
अग्रन्थिष्येथाम्
अग्रन्थिष्येथाम्
Second Person  Plural
अग्रन्थिष्यध्वम्
अग्रन्थिष्यध्वम्
First Person  Singular
First Person  Dual
अग्रन्थिष्यावहि
अग्रन्थिष्यावहि
First Person  Plural
अग्रन्थिष्यामहि
अग्रन्थिष्यामहि