Comparison of गॄ - गॄ शब्दे क्र्यादिः - Active Voice Perifrastic Future Tense Parasmai Pada


 
Third Person  Singular
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
Third Person  Dual
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
Third Person  Plural
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
Second Person  Singular
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
Second Person  Dual
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
Second Person  Plural
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
First Person  Singular
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
First Person  Dual
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
First Person  Plural
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
Third Person  Singular
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
Third Person  Dual
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
Third Person  Plural
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
Second Person  Singular
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
Second Person  Dual
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
Second Person  Plural
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
First Person  Singular
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
First Person  Dual
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
First Person  Plural
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः