Comparison of various Tenses and Moods of खर्द् - खर्दँ - दन्दशूके भ्वादिः


 
Third  Singular
खर्दति
खर्द्यते
चखर्द
चखर्दे
खर्दिता
खर्दिता
खर्दिष्यति
खर्दिष्यते
खर्दतात् / खर्दताद् / खर्दतु
खर्द्यताम्
अखर्दत् / अखर्दद्
अखर्द्यत
खर्देत् / खर्देद्
खर्द्येत
खर्द्यात् / खर्द्याद्
खर्दिषीष्ट
अखर्दीत् / अखर्दीद्
अखर्दि
अखर्दिष्यत् / अखर्दिष्यद्
अखर्दिष्यत
Third  Dual
खर्दतः
खर्द्येते
चखर्दतुः
चखर्दाते
खर्दितारौ
खर्दितारौ
खर्दिष्यतः
खर्दिष्येते
खर्दताम्
खर्द्येताम्
अखर्दताम्
अखर्द्येताम्
खर्देताम्
खर्द्येयाताम्
खर्द्यास्ताम्
खर्दिषीयास्ताम्
अखर्दिष्टाम्
अखर्दिषाताम्
अखर्दिष्यताम्
अखर्दिष्येताम्
Third  Plural
खर्दन्ति
खर्द्यन्ते
चखर्दुः
चखर्दिरे
खर्दितारः
खर्दितारः
खर्दिष्यन्ति
खर्दिष्यन्ते
खर्दन्तु
खर्द्यन्ताम्
अखर्दन्
अखर्द्यन्त
खर्देयुः
खर्द्येरन्
खर्द्यासुः
खर्दिषीरन्
अखर्दिषुः
अखर्दिषत
अखर्दिष्यन्
अखर्दिष्यन्त
Second  Singular
खर्दसि
खर्द्यसे
चखर्दिथ
चखर्दिषे
खर्दितासि
खर्दितासे
खर्दिष्यसि
खर्दिष्यसे
खर्दतात् / खर्दताद् / खर्द
खर्द्यस्व
अखर्दः
अखर्द्यथाः
खर्देः
खर्द्येथाः
खर्द्याः
खर्दिषीष्ठाः
अखर्दीः
अखर्दिष्ठाः
अखर्दिष्यः
अखर्दिष्यथाः
Second  Dual
खर्दथः
खर्द्येथे
चखर्दथुः
चखर्दाथे
खर्दितास्थः
खर्दितासाथे
खर्दिष्यथः
खर्दिष्येथे
खर्दतम्
खर्द्येथाम्
अखर्दतम्
अखर्द्येथाम्
खर्देतम्
खर्द्येयाथाम्
खर्द्यास्तम्
खर्दिषीयास्थाम्
अखर्दिष्टम्
अखर्दिषाथाम्
अखर्दिष्यतम्
अखर्दिष्येथाम्
Second  Plural
खर्दथ
खर्द्यध्वे
चखर्द
चखर्दिध्वे
खर्दितास्थ
खर्दिताध्वे
खर्दिष्यथ
खर्दिष्यध्वे
खर्दत
खर्द्यध्वम्
अखर्दत
अखर्द्यध्वम्
खर्देत
खर्द्येध्वम्
खर्द्यास्त
खर्दिषीध्वम्
अखर्दिष्ट
अखर्दिढ्वम्
अखर्दिष्यत
अखर्दिष्यध्वम्
First  Singular
खर्दामि
खर्द्ये
चखर्द
चखर्दे
खर्दितास्मि
खर्दिताहे
खर्दिष्यामि
खर्दिष्ये
खर्दानि
खर्द्यै
अखर्दम्
अखर्द्ये
खर्देयम्
खर्द्येय
खर्द्यासम्
खर्दिषीय
अखर्दिषम्
अखर्दिषि
अखर्दिष्यम्
अखर्दिष्ये
First  Dual
खर्दावः
खर्द्यावहे
चखर्दिव
चखर्दिवहे
खर्दितास्वः
खर्दितास्वहे
खर्दिष्यावः
खर्दिष्यावहे
खर्दाव
खर्द्यावहै
अखर्दाव
अखर्द्यावहि
खर्देव
खर्द्येवहि
खर्द्यास्व
खर्दिषीवहि
अखर्दिष्व
अखर्दिष्वहि
अखर्दिष्याव
अखर्दिष्यावहि
First  Plural
खर्दामः
खर्द्यामहे
चखर्दिम
चखर्दिमहे
खर्दितास्मः
खर्दितास्महे
खर्दिष्यामः
खर्दिष्यामहे
खर्दाम
खर्द्यामहै
अखर्दाम
अखर्द्यामहि
खर्देम
खर्द्येमहि
खर्द्यास्म
खर्दिषीमहि
अखर्दिष्म
अखर्दिष्महि
अखर्दिष्याम
अखर्दिष्यामहि
Third Person  Singular
खर्दतात् / खर्दताद् / खर्दतु
अखर्दत् / अखर्दद्
खर्द्यात् / खर्द्याद्
अखर्दीत् / अखर्दीद्
अखर्दिष्यत् / अखर्दिष्यद्
Nominative  Dual
अखर्दिष्येताम्
Nominative  Plural
Second Person  Singular
खर्दतात् / खर्दताद् / खर्द
Second Person  Dual
अखर्दिष्येथाम्
Second Person  Plural
अखर्दिष्यध्वम्
First Person  Singular
First Person  Dual
First Person  Plural