Comparison of various Tenses and Moods of क्लिन्द् - क्लिदिँ - परिदेवने भ्वादिः


 
 
Third  Singular
क्लिन्दति
क्लिन्द्यते
चिक्लिन्द
चिक्लिन्दे
क्लिन्दिता
क्लिन्दिता
क्लिन्दिष्यति
क्लिन्दिष्यते
क्लिन्दतात् / क्लिन्दताद् / क्लिन्दतु
क्लिन्द्यताम्
अक्लिन्दत् / अक्लिन्दद्
अक्लिन्द्यत
क्लिन्देत् / क्लिन्देद्
क्लिन्द्येत
क्लिन्द्यात् / क्लिन्द्याद्
क्लिन्दिषीष्ट
अक्लिन्दीत् / अक्लिन्दीद्
अक्लिन्दि
अक्लिन्दिष्यत् / अक्लिन्दिष्यद्
अक्लिन्दिष्यत
Third  Dual
क्लिन्दतः
क्लिन्द्येते
चिक्लिन्दतुः
चिक्लिन्दाते
क्लिन्दितारौ
क्लिन्दितारौ
क्लिन्दिष्यतः
क्लिन्दिष्येते
क्लिन्दताम्
क्लिन्द्येताम्
अक्लिन्दताम्
अक्लिन्द्येताम्
क्लिन्देताम्
क्लिन्द्येयाताम्
क्लिन्द्यास्ताम्
क्लिन्दिषीयास्ताम्
अक्लिन्दिष्टाम्
अक्लिन्दिषाताम्
अक्लिन्दिष्यताम्
अक्लिन्दिष्येताम्
Third  Plural
क्लिन्दन्ति
क्लिन्द्यन्ते
चिक्लिन्दुः
चिक्लिन्दिरे
क्लिन्दितारः
क्लिन्दितारः
क्लिन्दिष्यन्ति
क्लिन्दिष्यन्ते
क्लिन्दन्तु
क्लिन्द्यन्ताम्
अक्लिन्दन्
अक्लिन्द्यन्त
क्लिन्देयुः
क्लिन्द्येरन्
क्लिन्द्यासुः
क्लिन्दिषीरन्
अक्लिन्दिषुः
अक्लिन्दिषत
अक्लिन्दिष्यन्
अक्लिन्दिष्यन्त
Second  Singular
क्लिन्दसि
क्लिन्द्यसे
चिक्लिन्दिथ
चिक्लिन्दिषे
क्लिन्दितासि
क्लिन्दितासे
क्लिन्दिष्यसि
क्लिन्दिष्यसे
क्लिन्दतात् / क्लिन्दताद् / क्लिन्द
क्लिन्द्यस्व
अक्लिन्दः
अक्लिन्द्यथाः
क्लिन्देः
क्लिन्द्येथाः
क्लिन्द्याः
क्लिन्दिषीष्ठाः
अक्लिन्दीः
अक्लिन्दिष्ठाः
अक्लिन्दिष्यः
अक्लिन्दिष्यथाः
Second  Dual
क्लिन्दथः
क्लिन्द्येथे
चिक्लिन्दथुः
चिक्लिन्दाथे
क्लिन्दितास्थः
क्लिन्दितासाथे
क्लिन्दिष्यथः
क्लिन्दिष्येथे
क्लिन्दतम्
क्लिन्द्येथाम्
अक्लिन्दतम्
अक्लिन्द्येथाम्
क्लिन्देतम्
क्लिन्द्येयाथाम्
क्लिन्द्यास्तम्
क्लिन्दिषीयास्थाम्
अक्लिन्दिष्टम्
अक्लिन्दिषाथाम्
अक्लिन्दिष्यतम्
अक्लिन्दिष्येथाम्
Second  Plural
क्लिन्दथ
क्लिन्द्यध्वे
चिक्लिन्द
चिक्लिन्दिध्वे
क्लिन्दितास्थ
क्लिन्दिताध्वे
क्लिन्दिष्यथ
क्लिन्दिष्यध्वे
क्लिन्दत
क्लिन्द्यध्वम्
अक्लिन्दत
अक्लिन्द्यध्वम्
क्लिन्देत
क्लिन्द्येध्वम्
क्लिन्द्यास्त
क्लिन्दिषीध्वम्
अक्लिन्दिष्ट
अक्लिन्दिढ्वम्
अक्लिन्दिष्यत
अक्लिन्दिष्यध्वम्
First  Singular
क्लिन्दामि
क्लिन्द्ये
चिक्लिन्द
चिक्लिन्दे
क्लिन्दितास्मि
क्लिन्दिताहे
क्लिन्दिष्यामि
क्लिन्दिष्ये
क्लिन्दानि
क्लिन्द्यै
अक्लिन्दम्
अक्लिन्द्ये
क्लिन्देयम्
क्लिन्द्येय
क्लिन्द्यासम्
क्लिन्दिषीय
अक्लिन्दिषम्
अक्लिन्दिषि
अक्लिन्दिष्यम्
अक्लिन्दिष्ये
First  Dual
क्लिन्दावः
क्लिन्द्यावहे
चिक्लिन्दिव
चिक्लिन्दिवहे
क्लिन्दितास्वः
क्लिन्दितास्वहे
क्लिन्दिष्यावः
क्लिन्दिष्यावहे
क्लिन्दाव
क्लिन्द्यावहै
अक्लिन्दाव
अक्लिन्द्यावहि
क्लिन्देव
क्लिन्द्येवहि
क्लिन्द्यास्व
क्लिन्दिषीवहि
अक्लिन्दिष्व
अक्लिन्दिष्वहि
अक्लिन्दिष्याव
अक्लिन्दिष्यावहि
First  Plural
क्लिन्दामः
क्लिन्द्यामहे
चिक्लिन्दिम
चिक्लिन्दिमहे
क्लिन्दितास्मः
क्लिन्दितास्महे
क्लिन्दिष्यामः
क्लिन्दिष्यामहे
क्लिन्दाम
क्लिन्द्यामहै
अक्लिन्दाम
अक्लिन्द्यामहि
क्लिन्देम
क्लिन्द्येमहि
क्लिन्द्यास्म
क्लिन्दिषीमहि
अक्लिन्दिष्म
अक्लिन्दिष्महि
अक्लिन्दिष्याम
अक्लिन्दिष्यामहि
 
Third Person  Singular
क्लिन्दतात् / क्लिन्दताद् / क्लिन्दतु
अक्लिन्दत् / अक्लिन्दद्
क्लिन्देत् / क्लिन्देद्
क्लिन्द्यात् / क्लिन्द्याद्
अक्लिन्दीत् / अक्लिन्दीद्
अक्लिन्दिष्यत् / अक्लिन्दिष्यद्
Nominative  Dual
अक्लिन्द्येताम्
अक्लिन्दिष्यताम्
अक्लिन्दिष्येताम्
Nominative  Plural
Second Person  Singular
क्लिन्दतात् / क्लिन्दताद् / क्लिन्द
Second Person  Dual
अक्लिन्द्येथाम्
अक्लिन्दिष्येथाम्
Second Person  Plural
अक्लिन्द्यध्वम्
अक्लिन्दिष्यध्वम्
First Person  Singular
First Person  Dual
अक्लिन्दिष्यावहि
First Person  Plural
अक्लिन्दिष्यामहि