Comparison of कृप् - कृपूँ सामर्थ्ये भ्वादिः - Active Voice Benedictive Mood Atmane Pada


 
Third Person  Singular
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
Third Person  Dual
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
Third Person  Plural
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
Second Person  Singular
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
Second Person  Dual
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
Second Person  Plural
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
First Person  Singular
कल्पिषीय / कॢप्सीय
वर्तिषीय
First Person  Dual
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
First Person  Plural
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि
Third Person  Singular
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
Third Person  Dual
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
Third Person  Plural
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
Second Person  Singular
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
Second Person  Dual
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
Second Person  Plural
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
First Person  Singular
कल्पिषीय / कॢप्सीय
वर्तिषीय
First Person  Dual
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
First Person  Plural
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि