Comparison of कृ - डुकृञ् करणे तनादिः - Active Voice Imperfect Past Tense Parasmai Pada


 
Third Person  Singular
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
Third Person  Dual
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
Third Person  Plural
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
Second Person  Singular
अकरोः
अहरः
अदृणोः
अघारयः
Second Person  Dual
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
Second Person  Plural
अकुरुत
अहरत
अदृणुत
अघारयत
First Person  Singular
अकरवम्
अहरम्
अदृणवम्
अघारयम्
First Person  Dual
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
First Person  Plural
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
Third Person  Singular
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
Third Person  Dual
अकुरुताम्
अहरताम्
अदृणुताम्
Third Person  Plural
अकुर्वन्
अहरन्
अदृण्वन्
Second Person  Singular
अकरोः
Second Person  Dual
अकुरुतम्
अहरतम्
अदृणुतम्
Second Person  Plural
अकुरुत
First Person  Singular
अकरवम्
अहरम्
First Person  Dual
अकुर्व
अहराव
अदृण्व / अदृणुव
First Person  Plural
अकुर्म
अहराम
अदृण्म / अदृणुम