Comparison of various Tenses and Moods of कच् - कचँ - बन्धने भ्वादिः


 
Third  Singular
कचते
कच्यते
चकचे
चकचे
कचिता
कचिता
कचिष्यते
कचिष्यते
कचताम्
कच्यताम्
अकचत
अकच्यत
कचेत
कच्येत
कचिषीष्ट
कचिषीष्ट
अकचिष्ट
अकाचि
अकचिष्यत
अकचिष्यत
Third  Dual
कचेते
कच्येते
चकचाते
चकचाते
कचितारौ
कचितारौ
कचिष्येते
कचिष्येते
कचेताम्
कच्येताम्
अकचेताम्
अकच्येताम्
कचेयाताम्
कच्येयाताम्
कचिषीयास्ताम्
कचिषीयास्ताम्
अकचिषाताम्
अकचिषाताम्
अकचिष्येताम्
अकचिष्येताम्
Third  Plural
कचन्ते
कच्यन्ते
चकचिरे
चकचिरे
कचितारः
कचितारः
कचिष्यन्ते
कचिष्यन्ते
कचन्ताम्
कच्यन्ताम्
अकचन्त
अकच्यन्त
कचेरन्
कच्येरन्
कचिषीरन्
कचिषीरन्
अकचिषत
अकचिषत
अकचिष्यन्त
अकचिष्यन्त
Second  Singular
कचसे
कच्यसे
चकचिषे
चकचिषे
कचितासे
कचितासे
कचिष्यसे
कचिष्यसे
कचस्व
कच्यस्व
अकचथाः
अकच्यथाः
कचेथाः
कच्येथाः
कचिषीष्ठाः
कचिषीष्ठाः
अकचिष्ठाः
अकचिष्ठाः
अकचिष्यथाः
अकचिष्यथाः
Second  Dual
कचेथे
कच्येथे
चकचाथे
चकचाथे
कचितासाथे
कचितासाथे
कचिष्येथे
कचिष्येथे
कचेथाम्
कच्येथाम्
अकचेथाम्
अकच्येथाम्
कचेयाथाम्
कच्येयाथाम्
कचिषीयास्थाम्
कचिषीयास्थाम्
अकचिषाथाम्
अकचिषाथाम्
अकचिष्येथाम्
अकचिष्येथाम्
Second  Plural
कचध्वे
कच्यध्वे
चकचिध्वे
चकचिध्वे
कचिताध्वे
कचिताध्वे
कचिष्यध्वे
कचिष्यध्वे
कचध्वम्
कच्यध्वम्
अकचध्वम्
अकच्यध्वम्
कचेध्वम्
कच्येध्वम्
कचिषीध्वम्
कचिषीध्वम्
अकचिढ्वम्
अकचिढ्वम्
अकचिष्यध्वम्
अकचिष्यध्वम्
First  Singular
कचे
कच्ये
चकचे
चकचे
कचिताहे
कचिताहे
कचिष्ये
कचिष्ये
कचै
कच्यै
अकचे
अकच्ये
कचेय
कच्येय
कचिषीय
कचिषीय
अकचिषि
अकचिषि
अकचिष्ये
अकचिष्ये
First  Dual
कचावहे
कच्यावहे
चकचिवहे
चकचिवहे
कचितास्वहे
कचितास्वहे
कचिष्यावहे
कचिष्यावहे
कचावहै
कच्यावहै
अकचावहि
अकच्यावहि
कचेवहि
कच्येवहि
कचिषीवहि
कचिषीवहि
अकचिष्वहि
अकचिष्वहि
अकचिष्यावहि
अकचिष्यावहि
First  Plural
कचामहे
कच्यामहे
चकचिमहे
चकचिमहे
कचितास्महे
कचितास्महे
कचिष्यामहे
कचिष्यामहे
कचामहै
कच्यामहै
अकचामहि
अकच्यामहि
कचेमहि
कच्येमहि
कचिषीमहि
कचिषीमहि
अकचिष्महि
अकचिष्महि
अकचिष्यामहि
अकचिष्यामहि
Third Person  Singular
Nominative  Dual
Nominative  Plural
Second Person  Singular
Second Person  Dual
Second Person  Plural
First Person  Singular
First Person  Dual
First Person  Plural