Comparison of various Tenses and Moods of कक् - ककँ - लौल्ये भ्वादिः


 
Third  Singular
ककते
कक्यते
चकके
चकके
ककिता
ककिता
ककिष्यते
ककिष्यते
ककताम्
कक्यताम्
अककत
अकक्यत
ककेत
कक्येत
ककिषीष्ट
ककिषीष्ट
अककिष्ट
अकाकि
अककिष्यत
अककिष्यत
Third  Dual
ककेते
कक्येते
चककाते
चककाते
ककितारौ
ककितारौ
ककिष्येते
ककिष्येते
ककेताम्
कक्येताम्
अककेताम्
अकक्येताम्
ककेयाताम्
कक्येयाताम्
ककिषीयास्ताम्
ककिषीयास्ताम्
अककिषाताम्
अककिषाताम्
अककिष्येताम्
अककिष्येताम्
Third  Plural
ककन्ते
कक्यन्ते
चककिरे
चककिरे
ककितारः
ककितारः
ककिष्यन्ते
ककिष्यन्ते
ककन्ताम्
कक्यन्ताम्
अककन्त
अकक्यन्त
ककेरन्
कक्येरन्
ककिषीरन्
ककिषीरन्
अककिषत
अककिषत
अककिष्यन्त
अककिष्यन्त
Second  Singular
ककसे
कक्यसे
चककिषे
चककिषे
ककितासे
ककितासे
ककिष्यसे
ककिष्यसे
ककस्व
कक्यस्व
अककथाः
अकक्यथाः
ककेथाः
कक्येथाः
ककिषीष्ठाः
ककिषीष्ठाः
अककिष्ठाः
अककिष्ठाः
अककिष्यथाः
अककिष्यथाः
Second  Dual
ककेथे
कक्येथे
चककाथे
चककाथे
ककितासाथे
ककितासाथे
ककिष्येथे
ककिष्येथे
ककेथाम्
कक्येथाम्
अककेथाम्
अकक्येथाम्
ककेयाथाम्
कक्येयाथाम्
ककिषीयास्थाम्
ककिषीयास्थाम्
अककिषाथाम्
अककिषाथाम्
अककिष्येथाम्
अककिष्येथाम्
Second  Plural
ककध्वे
कक्यध्वे
चककिध्वे
चककिध्वे
ककिताध्वे
ककिताध्वे
ककिष्यध्वे
ककिष्यध्वे
ककध्वम्
कक्यध्वम्
अककध्वम्
अकक्यध्वम्
ककेध्वम्
कक्येध्वम्
ककिषीध्वम्
ककिषीध्वम्
अककिढ्वम्
अककिढ्वम्
अककिष्यध्वम्
अककिष्यध्वम्
First  Singular
कके
कक्ये
चकके
चकके
ककिताहे
ककिताहे
ककिष्ये
ककिष्ये
ककै
कक्यै
अकके
अकक्ये
ककेय
कक्येय
ककिषीय
ककिषीय
अककिषि
अककिषि
अककिष्ये
अककिष्ये
First  Dual
ककावहे
कक्यावहे
चककिवहे
चककिवहे
ककितास्वहे
ककितास्वहे
ककिष्यावहे
ककिष्यावहे
ककावहै
कक्यावहै
अककावहि
अकक्यावहि
ककेवहि
कक्येवहि
ककिषीवहि
ककिषीवहि
अककिष्वहि
अककिष्वहि
अककिष्यावहि
अककिष्यावहि
First  Plural
ककामहे
कक्यामहे
चककिमहे
चककिमहे
ककितास्महे
ककितास्महे
ककिष्यामहे
ककिष्यामहे
ककामहै
कक्यामहै
अककामहि
अकक्यामहि
ककेमहि
कक्येमहि
ककिषीमहि
ककिषीमहि
अककिष्महि
अककिष्महि
अककिष्यामहि
अककिष्यामहि
Third Person  Singular
Nominative  Dual
Nominative  Plural
Second Person  Singular
Second Person  Dual
Second Person  Plural
First Person  Singular
First Person  Dual
First Person  Plural