Comparison of various Tenses and Moods of अर्घ् - अर्घँ - मूल्ये भ्वादिः


 
Third  Singular
अर्घति
अर्घ्यते
आनर्घ
आनर्घे
अर्घिता
अर्घिता
अर्घिष्यति
अर्घिष्यते
अर्घतात् / अर्घताद् / अर्घतु
अर्घ्यताम्
आर्घत् / आर्घद्
आर्घ्यत
अर्घेत् / अर्घेद्
अर्घ्येत
अर्घ्यात् / अर्घ्याद्
अर्घिषीष्ट
आर्घीत् / आर्घीद्
आर्घि
आर्घिष्यत् / आर्घिष्यद्
आर्घिष्यत
Third  Dual
अर्घतः
अर्घ्येते
आनर्घतुः
आनर्घाते
अर्घितारौ
अर्घितारौ
अर्घिष्यतः
अर्घिष्येते
अर्घताम्
अर्घ्येताम्
आर्घताम्
आर्घ्येताम्
अर्घेताम्
अर्घ्येयाताम्
अर्घ्यास्ताम्
अर्घिषीयास्ताम्
आर्घिष्टाम्
आर्घिषाताम्
आर्घिष्यताम्
आर्घिष्येताम्
Third  Plural
अर्घन्ति
अर्घ्यन्ते
आनर्घुः
आनर्घिरे
अर्घितारः
अर्घितारः
अर्घिष्यन्ति
अर्घिष्यन्ते
अर्घन्तु
अर्घ्यन्ताम्
आर्घन्
आर्घ्यन्त
अर्घेयुः
अर्घ्येरन्
अर्घ्यासुः
अर्घिषीरन्
आर्घिषुः
आर्घिषत
आर्घिष्यन्
आर्घिष्यन्त
Second  Singular
अर्घसि
अर्घ्यसे
आनर्घिथ
आनर्घिषे
अर्घितासि
अर्घितासे
अर्घिष्यसि
अर्घिष्यसे
अर्घतात् / अर्घताद् / अर्घ
अर्घ्यस्व
आर्घः
आर्घ्यथाः
अर्घेः
अर्घ्येथाः
अर्घ्याः
अर्घिषीष्ठाः
आर्घीः
आर्घिष्ठाः
आर्घिष्यः
आर्घिष्यथाः
Second  Dual
अर्घथः
अर्घ्येथे
आनर्घथुः
आनर्घाथे
अर्घितास्थः
अर्घितासाथे
अर्घिष्यथः
अर्घिष्येथे
अर्घतम्
अर्घ्येथाम्
आर्घतम्
आर्घ्येथाम्
अर्घेतम्
अर्घ्येयाथाम्
अर्घ्यास्तम्
अर्घिषीयास्थाम्
आर्घिष्टम्
आर्घिषाथाम्
आर्घिष्यतम्
आर्घिष्येथाम्
Second  Plural
अर्घथ
अर्घ्यध्वे
आनर्घ
आनर्घिध्वे
अर्घितास्थ
अर्घिताध्वे
अर्घिष्यथ
अर्घिष्यध्वे
अर्घत
अर्घ्यध्वम्
आर्घत
आर्घ्यध्वम्
अर्घेत
अर्घ्येध्वम्
अर्घ्यास्त
अर्घिषीध्वम्
आर्घिष्ट
आर्घिढ्वम्
आर्घिष्यत
आर्घिष्यध्वम्
First  Singular
अर्घामि
अर्घ्ये
आनर्घ
आनर्घे
अर्घितास्मि
अर्घिताहे
अर्घिष्यामि
अर्घिष्ये
अर्घाणि
अर्घ्यै
आर्घम्
आर्घ्ये
अर्घेयम्
अर्घ्येय
अर्घ्यासम्
अर्घिषीय
आर्घिषम्
आर्घिषि
आर्घिष्यम्
आर्घिष्ये
First  Dual
अर्घावः
अर्घ्यावहे
आनर्घिव
आनर्घिवहे
अर्घितास्वः
अर्घितास्वहे
अर्घिष्यावः
अर्घिष्यावहे
अर्घाव
अर्घ्यावहै
आर्घाव
आर्घ्यावहि
अर्घेव
अर्घ्येवहि
अर्घ्यास्व
अर्घिषीवहि
आर्घिष्व
आर्घिष्वहि
आर्घिष्याव
आर्घिष्यावहि
First  Plural
अर्घामः
अर्घ्यामहे
आनर्घिम
आनर्घिमहे
अर्घितास्मः
अर्घितास्महे
अर्घिष्यामः
अर्घिष्यामहे
अर्घाम
अर्घ्यामहै
आर्घाम
आर्घ्यामहि
अर्घेम
अर्घ्येमहि
अर्घ्यास्म
अर्घिषीमहि
आर्घिष्म
आर्घिष्महि
आर्घिष्याम
आर्घिष्यामहि
Third Person  Singular
अर्घतात् / अर्घताद् / अर्घतु
आर्घत् / आर्घद्
अर्घ्यात् / अर्घ्याद्
आर्घीत् / आर्घीद्
आर्घिष्यत् / आर्घिष्यद्
Nominative  Dual
Nominative  Plural
Second Person  Singular
अर्घतात् / अर्घताद् / अर्घ
Second Person  Dual
Second Person  Plural
First Person  Singular
First Person  Dual
First Person  Plural