Comparison of अञ्च् - अञ्चुँ गतिपूजनयोः भ्वादिः - Active Voice Potential Mood Parasmai Pada


 
Third Person  Singular
अञ्चेत् / अञ्चेद्
पचेत् / पचेद्
वच्यात् / वच्याद्
विञ्च्यात् / विञ्च्याद्
Third Person  Dual
अञ्चेताम्
पचेताम्
वच्याताम्
विञ्च्याताम्
Third Person  Plural
अञ्चेयुः
पचेयुः
वच्युः
विञ्च्युः
Second Person  Singular
अञ्चेः
पचेः
वच्याः
विञ्च्याः
Second Person  Dual
अञ्चेतम्
पचेतम्
वच्यातम्
विञ्च्यातम्
Second Person  Plural
अञ्चेत
पचेत
वच्यात
विञ्च्यात
First Person  Singular
अञ्चेयम्
पचेयम्
वच्याम्
विञ्च्याम्
First Person  Dual
अञ्चेव
पचेव
वच्याव
विञ्च्याव
First Person  Plural
अञ्चेम
पचेम
वच्याम
विञ्च्याम
Third Person  Singular
अञ्चेत् / अञ्चेद्
पचेत् / पचेद्
वच्यात् / वच्याद्
विञ्च्यात् / विञ्च्याद्
Third Person  Dual
पचेताम्
वच्याताम्
विञ्च्याताम्
Third Person  Plural
पचेयुः
विञ्च्युः
Second Person  Singular
विञ्च्याः
Second Person  Dual
पचेतम्
वच्यातम्
विञ्च्यातम्
Second Person  Plural
विञ्च्यात
First Person  Singular
पचेयम्
विञ्च्याम्
First Person  Dual
विञ्च्याव
First Person  Plural
विञ्च्याम