Comparison of various Tenses and Moods of रभ् + यङ्लुक् - रभँ - राभस्ये भ्वादिः
Third Singular
रारभीति / रारब्धि
रारभ्यते
रारम्भाञ्चकार / रारम्भांचकार / रारम्भाम्बभूव / रारम्भांबभूव / रारम्भामास
रारम्भाञ्चक्रे / रारम्भांचक्रे / रारम्भाम्बभूवे / रारम्भांबभूवे / रारम्भामाहे
रारभिता
रारभिता
रारभिष्यति
रारभिष्यते
रारब्धात् / रारब्धाद् / रारभीतु / रारब्धु
रारभ्यताम्
अरारभीत् / अरारभीद् / अरारप् / अरारब्
अरारभ्यत
रारभ्यात् / रारभ्याद्
रारभ्येत
रारभ्यात् / रारभ्याद्
रारभिषीष्ट
अराराभीत् / अराराभीद् / अरारभीत् / अरारभीद्
अरारम्भि
अरारभिष्यत् / अरारभिष्यद्
अरारभिष्यत
Third Dual
रारब्धः
रारभ्येते
रारम्भाञ्चक्रतुः / रारम्भांचक्रतुः / रारम्भाम्बभूवतुः / रारम्भांबभूवतुः / रारम्भामासतुः
रारम्भाञ्चक्राते / रारम्भांचक्राते / रारम्भाम्बभूवाते / रारम्भांबभूवाते / रारम्भामासाते
रारभितारौ
रारभितारौ
रारभिष्यतः
रारभिष्येते
रारब्धाम्
रारभ्येताम्
अरारब्धाम्
अरारभ्येताम्
रारभ्याताम्
रारभ्येयाताम्
रारभ्यास्ताम्
रारम्भिषीयास्ताम्
अराराभिष्टाम् / अरारभिष्टाम्
अरारभिषाताम्
अरारभिष्यताम्
अरारभिष्येताम्
Third Plural
रारभति
रारभ्यन्ते
रारम्भाञ्चक्रुः / रारम्भांचक्रुः / रारम्भाम्बभूवुः / रारम्भांबभूवुः / रारम्भामासुः
रारम्भाञ्चक्रिरे / रारम्भांचक्रिरे / रारम्भाम्बभूविरे / रारम्भांबभूविरे / रारम्भामासिरे
रारभितारः
रारभितारः
रारभिष्यन्ति
रारभिष्यन्ते
रारभतु
रारभ्यन्ताम्
अरारभुः
अरारभ्यन्त
रारभ्युः
रारभ्येरन्
रारभ्यासुः
रारभिषीरन्
अराराभिषुः / अरारभिषुः
अरारभिषत
अरारभिष्यन्
अरारभिष्यन्त
Second Singular
रारभीषि / रारप्सि
रारभ्यसे
रारम्भाञ्चकर्थ / रारम्भांचकर्थ / रारम्भाम्बभूविथ / रारम्भांबभूविथ / रारम्भामासिथ
रारम्भाञ्चकृषे / रारम्भांचकृषे / रारम्भाम्बभूविषे / रारम्भांबभूविषे / रारम्भामासिषे
रारभितासि
रारभितासे
रारभिष्यसि
रारभिष्यसे
रारब्धात् / रारब्धाद् / रारब्धि
रारभ्यस्व
अरारभीः / अरारप् / अरारब्
अरारभ्यथाः
रारभ्याः
रारभ्येथाः
रारभ्याः
रारभिषीष्ठाः
अराराभीः / अरारभीः
अरारभिष्ठाः
अरारभिष्यः
अरारभिष्यथाः
Second Dual
रारब्धः
रारभ्येथे
रारम्भाञ्चक्रथुः / रारम्भांचक्रथुः / रारम्भाम्बभूवथुः / रारम्भांबभूवथुः / रारम्भामासथुः
रारम्भाञ्चक्राथे / रारम्भांचक्राथे / रारम्भाम्बभूवाथे / रारम्भांबभूवाथे / रारम्भामासाथे
रारभितास्थः
रारभितासाथे
रारभिष्यथः
रारभिष्येथे
रारब्धम्
रारभ्येथाम्
अरारब्धम्
अरारभ्येथाम्
रारभ्यातम्
रारभ्येयाथाम्
रारभ्यास्तम्
रारम्भिषीयास्थाम्
अराराभिष्टम् / अरारभिष्टम्
अरारभिषाथाम्
अरारभिष्यतम्
अरारभिष्येथाम्
Second Plural
रारब्ध
रारभ्यध्वे
रारम्भाञ्चक्र / रारम्भांचक्र / रारम्भाम्बभूव / रारम्भांबभूव / रारम्भामास
रारम्भाञ्चकृढ्वे / रारम्भांचकृढ्वे / रारम्भाम्बभूविध्वे / रारम्भांबभूविध्वे / रारम्भाम्बभूविढ्वे / रारम्भांबभूविढ्वे / रारम्भामासिध्वे
रारभितास्थ
रारभिताध्वे
रारभिष्यथ
रारभिष्यध्वे
रारब्ध
रारभ्यध्वम्
अरारब्ध
अरारभ्यध्वम्
रारभ्यात
रारभ्येध्वम्
रारभ्यास्त
रारभिषीध्वम्
अराराभिष्ट / अरारभिष्ट
अरारभिढ्वम्
अरारभिष्यत
अरारभिष्यध्वम्
First Singular
रारभीमि / रारभ्मि
रारभ्ये
रारम्भाञ्चकर / रारम्भांचकर / रारम्भाञ्चकार / रारम्भांचकार / रारम्भाम्बभूव / रारम्भांबभूव / रारम्भामास
रारम्भाञ्चक्रे / रारम्भांचक्रे / रारम्भाम्बभूवे / रारम्भांबभूवे / रारम्भामाहे
रारभितास्मि
रारभिताहे
रारभिष्यामि
रारभिष्ये
रारभाणि
रारभ्यै
अरारभम्
अरारभ्ये
रारभ्याम्
रारभ्येय
रारभ्यासम्
रारम्भिषीय
अराराभिषम् / अरारभिषम्
अरारभिषि
अरारभिष्यम्
अरारभिष्ये
First Dual
रारभ्वः
रारभ्यावहे
रारम्भाञ्चकृव / रारम्भांचकृव / रारम्भाम्बभूविव / रारम्भांबभूविव / रारम्भामासिव
रारम्भाञ्चकृवहे / रारम्भांचकृवहे / रारम्भाम्बभूविवहे / रारम्भांबभूविवहे / रारम्भामासिवहे
रारभितास्वः
रारभितास्वहे
रारभिष्यावः
रारभिष्यावहे
रारभाव
रारभ्यावहै
अरारभ्व
अरारभ्यावहि
रारभ्याव
रारभ्येवहि
रारभ्यास्व
रारभिषीवहि
अराराभिष्व / अरारभिष्व
अरारभिष्वहि
अरारभिष्याव
अरारभिष्यावहि
First Plural
रारभ्मः
रारभ्यामहे
रारम्भाञ्चकृम / रारम्भांचकृम / रारम्भाम्बभूविम / रारम्भांबभूविम / रारम्भामासिम
रारम्भाञ्चकृमहे / रारम्भांचकृमहे / रारम्भाम्बभूविमहे / रारम्भांबभूविमहे / रारम्भामासिमहे
रारभितास्मः
रारभितास्महे
रारभिष्यामः
रारभिष्यामहे
रारभाम
रारभ्यामहै
अरारभ्म
अरारभ्यामहि
रारभ्याम
रारभ्येमहि
रारभ्यास्म
रारभिषीमहि
अराराभिष्म / अरारभिष्म
अरारभिष्महि
अरारभिष्याम
अरारभिष्यामहि
Third Person Singular
रारभीति / रारब्धि
रारभ्यते
रारम्भाञ्चकार / रारम्भांचकार / रारम्भाम्बभूव / रारम्भांबभूव / रारम्भामास
रारम्भाञ्चक्रे / रारम्भांचक्रे / रारम्भाम्बभूवे / रारम्भांबभूवे / रारम्भामाहे
रारभिता
रारभिता
रारभिष्यति
रारभिष्यते
रारब्धात् / रारब्धाद् / रारभीतु / रारब्धु
रारभ्यताम्
अरारभीत् / अरारभीद् / अरारप् / अरारब्
अरारभ्यत
रारभ्यात् / रारभ्याद्
रारभ्येत
रारभ्यात् / रारभ्याद्
रारभिषीष्ट
अराराभीत् / अराराभीद् / अरारभीत् / अरारभीद्
अरारम्भि
अरारभिष्यत् / अरारभिष्यद्
अरारभिष्यत
Nominative Dual
रारब्धः
रारभ्येते
रारम्भाञ्चक्रतुः / रारम्भांचक्रतुः / रारम्भाम्बभूवतुः / रारम्भांबभूवतुः / रारम्भामासतुः
रारम्भाञ्चक्राते / रारम्भांचक्राते / रारम्भाम्बभूवाते / रारम्भांबभूवाते / रारम्भामासाते
रारभितारौ
रारभितारौ
रारभिष्यतः
रारभिष्येते
रारब्धाम्
रारभ्येताम्
अरारब्धाम्
अरारभ्येताम्
रारभ्याताम्
रारभ्येयाताम्
रारभ्यास्ताम्
रारम्भिषीयास्ताम्
अराराभिष्टाम् / अरारभिष्टाम्
अरारभिषाताम्
अरारभिष्यताम्
अरारभिष्येताम्
Nominative Plural
रारभति
रारभ्यन्ते
रारम्भाञ्चक्रुः / रारम्भांचक्रुः / रारम्भाम्बभूवुः / रारम्भांबभूवुः / रारम्भामासुः
रारम्भाञ्चक्रिरे / रारम्भांचक्रिरे / रारम्भाम्बभूविरे / रारम्भांबभूविरे / रारम्भामासिरे
रारभितारः
रारभितारः
रारभिष्यन्ति
रारभिष्यन्ते
रारभतु
रारभ्यन्ताम्
अरारभुः
अरारभ्यन्त
रारभ्युः
रारभ्येरन्
रारभ्यासुः
रारभिषीरन्
अराराभिषुः / अरारभिषुः
अरारभिषत
अरारभिष्यन्
अरारभिष्यन्त
Second Person Singular
रारभीषि / रारप्सि
रारभ्यसे
रारम्भाञ्चकर्थ / रारम्भांचकर्थ / रारम्भाम्बभूविथ / रारम्भांबभूविथ / रारम्भामासिथ
रारम्भाञ्चकृषे / रारम्भांचकृषे / रारम्भाम्बभूविषे / रारम्भांबभूविषे / रारम्भामासिषे
रारभितासि
रारभितासे
रारभिष्यसि
रारभिष्यसे
रारब्धात् / रारब्धाद् / रारब्धि
रारभ्यस्व
अरारभीः / अरारप् / अरारब्
अरारभ्यथाः
रारभ्याः
रारभ्येथाः
रारभ्याः
रारभिषीष्ठाः
अराराभीः / अरारभीः
अरारभिष्ठाः
अरारभिष्यः
अरारभिष्यथाः
Second Person Dual
रारब्धः
रारभ्येथे
रारम्भाञ्चक्रथुः / रारम्भांचक्रथुः / रारम्भाम्बभूवथुः / रारम्भांबभूवथुः / रारम्भामासथुः
रारम्भाञ्चक्राथे / रारम्भांचक्राथे / रारम्भाम्बभूवाथे / रारम्भांबभूवाथे / रारम्भामासाथे
रारभितास्थः
रारभितासाथे
रारभिष्यथः
रारभिष्येथे
रारब्धम्
रारभ्येथाम्
अरारब्धम्
अरारभ्येथाम्
रारभ्यातम्
रारभ्येयाथाम्
रारभ्यास्तम्
रारम्भिषीयास्थाम्
अराराभिष्टम् / अरारभिष्टम्
अरारभिषाथाम्
अरारभिष्यतम्
अरारभिष्येथाम्
Second Person Plural
रारब्ध
रारभ्यध्वे
रारम्भाञ्चक्र / रारम्भांचक्र / रारम्भाम्बभूव / रारम्भांबभूव / रारम्भामास
रारम्भाञ्चकृढ्वे / रारम्भांचकृढ्वे / रारम्भाम्बभूविध्वे / रारम्भांबभूविध्वे / रारम्भाम्बभूविढ्वे / रारम्भांबभूविढ्वे / रारम्भामासिध्वे
रारभितास्थ
रारभिताध्वे
रारभिष्यथ
रारभिष्यध्वे
रारब्ध
रारभ्यध्वम्
अरारब्ध
अरारभ्यध्वम्
रारभ्यात
रारभ्येध्वम्
रारभ्यास्त
रारभिषीध्वम्
अराराभिष्ट / अरारभिष्ट
अरारभिढ्वम्
अरारभिष्यत
अरारभिष्यध्वम्
First Person Singular
रारभीमि / रारभ्मि
रारभ्ये
रारम्भाञ्चकर / रारम्भांचकर / रारम्भाञ्चकार / रारम्भांचकार / रारम्भाम्बभूव / रारम्भांबभूव / रारम्भामास
रारम्भाञ्चक्रे / रारम्भांचक्रे / रारम्भाम्बभूवे / रारम्भांबभूवे / रारम्भामाहे
रारभितास्मि
रारभिताहे
रारभिष्यामि
रारभिष्ये
रारभाणि
रारभ्यै
अरारभम्
अरारभ्ये
रारभ्याम्
रारभ्येय
रारभ्यासम्
रारम्भिषीय
अराराभिषम् / अरारभिषम्
अरारभिषि
अरारभिष्यम्
अरारभिष्ये
First Person Dual
रारभ्वः
रारभ्यावहे
रारम्भाञ्चकृव / रारम्भांचकृव / रारम्भाम्बभूविव / रारम्भांबभूविव / रारम्भामासिव
रारम्भाञ्चकृवहे / रारम्भांचकृवहे / रारम्भाम्बभूविवहे / रारम्भांबभूविवहे / रारम्भामासिवहे
रारभितास्वः
रारभितास्वहे
रारभिष्यावः
रारभिष्यावहे
रारभाव
रारभ्यावहै
अरारभ्व
अरारभ्यावहि
रारभ्याव
रारभ्येवहि
रारभ्यास्व
रारभिषीवहि
अराराभिष्व / अरारभिष्व
अरारभिष्वहि
अरारभिष्याव
अरारभिष्यावहि
First Person Plural
रारभ्मः
रारभ्यामहे
रारम्भाञ्चकृम / रारम्भांचकृम / रारम्भाम्बभूविम / रारम्भांबभूविम / रारम्भामासिम
रारम्भाञ्चकृमहे / रारम्भांचकृमहे / रारम्भाम्बभूविमहे / रारम्भांबभूविमहे / रारम्भामासिमहे
रारभितास्मः
रारभितास्महे
रारभिष्यामः
रारभिष्यामहे
रारभाम
रारभ्यामहै
अरारभ्म
अरारभ्यामहि
रारभ्याम
रारभ्येमहि
रारभ्यास्म
रारभिषीमहि
अराराभिष्म / अरारभिष्म
अरारभिष्महि
अरारभिष्याम
अरारभिष्यामहि