Comparison of various Tenses and Moods of परि + रभ् - रभँ - राभस्ये भ्वादिः


 
Third  Singular
परिरभते
परिरभ्यते
परिरेभे
परिरेभे
परिरब्धा
परिरब्धा
परिरप्स्यते
परिरप्स्यते
परिरभताम्
परिरभ्यताम्
पर्यरभत
पर्यरभ्यत
परिरभेत
परिरभ्येत
परिरप्सीष्ट
परिरप्सीष्ट
पर्यरब्ध
पर्यरम्भि
पर्यरप्स्यत
पर्यरप्स्यत
Third  Dual
परिरभेते
परिरभ्येते
परिरेभाते
परिरेभाते
परिरब्धारौ
परिरब्धारौ
परिरप्स्येते
परिरप्स्येते
परिरभेताम्
परिरभ्येताम्
पर्यरभेताम्
पर्यरभ्येताम्
परिरभेयाताम्
परिरभ्येयाताम्
परिरम्प्सीयास्ताम्
परिरम्प्सीयास्ताम्
पर्यरप्साताम्
पर्यरप्साताम्
पर्यरप्स्येताम्
पर्यरप्स्येताम्
Third  Plural
परिरभन्ते
परिरभ्यन्ते
परिरेभिरे
परिरेभिरे
परिरब्धारः
परिरब्धारः
परिरप्स्यन्ते
परिरप्स्यन्ते
परिरभन्ताम्
परिरभ्यन्ताम्
पर्यरभन्त
पर्यरभ्यन्त
परिरभेरन्
परिरभ्येरन्
परिरप्सीरन्
परिरप्सीरन्
पर्यरप्सत
पर्यरप्सत
पर्यरप्स्यन्त
पर्यरप्स्यन्त
Second  Singular
परिरभसे
परिरभ्यसे
परिरेभिषे
परिरेभिषे
परिरब्धासे
परिरब्धासे
परिरप्स्यसे
परिरप्स्यसे
परिरभस्व
परिरभ्यस्व
पर्यरभथाः
पर्यरभ्यथाः
परिरभेथाः
परिरभ्येथाः
परिरप्सीष्ठाः
परिरप्सीष्ठाः
पर्यरब्धाः
पर्यरब्धाः
पर्यरप्स्यथाः
पर्यरप्स्यथाः
Second  Dual
परिरभेथे
परिरभ्येथे
परिरेभाथे
परिरेभाथे
परिरब्धासाथे
परिरब्धासाथे
परिरप्स्येथे
परिरप्स्येथे
परिरभेथाम्
परिरभ्येथाम्
पर्यरभेथाम्
पर्यरभ्येथाम्
परिरभेयाथाम्
परिरभ्येयाथाम्
परिरम्प्सीयास्थाम्
परिरम्प्सीयास्थाम्
पर्यरप्साथाम्
पर्यरप्साथाम्
पर्यरप्स्येथाम्
पर्यरप्स्येथाम्
Second  Plural
परिरभध्वे
परिरभ्यध्वे
परिरेभिध्वे
परिरेभिध्वे
परिरब्धाध्वे
परिरब्धाध्वे
परिरप्स्यध्वे
परिरप्स्यध्वे
परिरभध्वम्
परिरभ्यध्वम्
पर्यरभध्वम्
पर्यरभ्यध्वम्
परिरभेध्वम्
परिरभ्येध्वम्
परिरप्सीध्वम्
परिरप्सीध्वम्
पर्यरब्ध्वम्
पर्यरब्ध्वम्
पर्यरप्स्यध्वम्
पर्यरप्स्यध्वम्
First  Singular
परिरभे
परिरभ्ये
परिरेभे
परिरेभे
परिरब्धाहे
परिरब्धाहे
परिरप्स्ये
परिरप्स्ये
परिरभै
परिरभ्यै
पर्यरभे
पर्यरभ्ये
परिरभेय
परिरभ्येय
परिरम्प्सीय
परिरम्प्सीय
पर्यरप्सि
पर्यरप्सि
पर्यरप्स्ये
पर्यरप्स्ये
First  Dual
परिरभावहे
परिरभ्यावहे
परिरेभिवहे
परिरेभिवहे
परिरब्धास्वहे
परिरब्धास्वहे
परिरप्स्यावहे
परिरप्स्यावहे
परिरभावहै
परिरभ्यावहै
पर्यरभावहि
पर्यरभ्यावहि
परिरभेवहि
परिरभ्येवहि
परिरप्सीवहि
परिरप्सीवहि
पर्यरप्स्वहि
पर्यरप्स्वहि
पर्यरप्स्यावहि
पर्यरप्स्यावहि
First  Plural
परिरभामहे
परिरभ्यामहे
परिरेभिमहे
परिरेभिमहे
परिरब्धास्महे
परिरब्धास्महे
परिरप्स्यामहे
परिरप्स्यामहे
परिरभामहै
परिरभ्यामहै
पर्यरभामहि
पर्यरभ्यामहि
परिरभेमहि
परिरभ्येमहि
परिरप्सीमहि
परिरप्सीमहि
पर्यरप्स्महि
पर्यरप्स्महि
पर्यरप्स्यामहि
पर्यरप्स्यामहि
Third Person  Singular
परिरप्स्यते
परिरप्स्यते
परिरभ्यताम्
पर्यरप्स्यत
पर्यरप्स्यत
Nominative  Dual
परिरभ्येते
परिरप्स्येते
परिरप्स्येते
परिरभ्येताम्
पर्यरभेताम्
पर्यरभ्येताम्
परिरभ्येयाताम्
परिरम्प्सीयास्ताम्
परिरम्प्सीयास्ताम्
पर्यरप्साताम्
पर्यरप्साताम्
पर्यरप्स्येताम्
पर्यरप्स्येताम्
Nominative  Plural
परिरभ्यन्ते
परिरप्स्यन्ते
परिरप्स्यन्ते
परिरभन्ताम्
परिरभ्यन्ताम्
पर्यरभ्यन्त
पर्यरप्स्यन्त
पर्यरप्स्यन्त
Second Person  Singular
परिरप्स्यसे
परिरप्स्यसे
पर्यरभ्यथाः
पर्यरप्स्यथाः
पर्यरप्स्यथाः
Second Person  Dual
परिरभ्येथे
परिरब्धासाथे
परिरब्धासाथे
परिरप्स्येथे
परिरप्स्येथे
परिरभ्येथाम्
पर्यरभेथाम्
पर्यरभ्येथाम्
परिरभ्येयाथाम्
परिरम्प्सीयास्थाम्
परिरम्प्सीयास्थाम्
पर्यरप्साथाम्
पर्यरप्साथाम्
पर्यरप्स्येथाम्
पर्यरप्स्येथाम्
Second Person  Plural
परिरभ्यध्वे
परिरेभिध्वे
परिरेभिध्वे
परिरब्धाध्वे
परिरब्धाध्वे
परिरप्स्यध्वे
परिरप्स्यध्वे
परिरभ्यध्वम्
पर्यरभध्वम्
पर्यरभ्यध्वम्
परिरभ्येध्वम्
पर्यरब्ध्वम्
पर्यरब्ध्वम्
पर्यरप्स्यध्वम्
पर्यरप्स्यध्वम्
First Person  Singular
पर्यरप्स्ये
पर्यरप्स्ये
First Person  Dual
परिरभ्यावहे
परिरब्धास्वहे
परिरब्धास्वहे
परिरप्स्यावहे
परिरप्स्यावहे
परिरभ्यावहै
पर्यरभावहि
पर्यरभ्यावहि
पर्यरप्स्वहि
पर्यरप्स्वहि
पर्यरप्स्यावहि
पर्यरप्स्यावहि
First Person  Plural
परिरभ्यामहे
परिरब्धास्महे
परिरब्धास्महे
परिरप्स्यामहे
परिरप्स्यामहे
परिरभ्यामहै
पर्यरभामहि
पर्यरभ्यामहि
पर्यरप्स्महि
पर्यरप्स्महि
पर्यरप्स्यामहि
पर्यरप्स्यामहि