Comparison of various Tenses and Moods of नन्द् - टुनदिँ - समृद्धौ भ्वादिः
Third Singular
नन्दति
नन्द्यते
ननन्द
ननन्दे
नन्दिता
नन्दिता
नन्दिष्यति
नन्दिष्यते
नन्दतात् / नन्दताद् / नन्दतु
नन्द्यताम्
अनन्दत् / अनन्दद्
अनन्द्यत
नन्देत् / नन्देद्
नन्द्येत
नन्द्यात् / नन्द्याद्
नन्दिषीष्ट
अनन्दीत् / अनन्दीद्
अनन्दि
अनन्दिष्यत् / अनन्दिष्यद्
अनन्दिष्यत
Third Dual
नन्दतः
नन्द्येते
ननन्दतुः
ननन्दाते
नन्दितारौ
नन्दितारौ
नन्दिष्यतः
नन्दिष्येते
नन्दताम्
नन्द्येताम्
अनन्दताम्
अनन्द्येताम्
नन्देताम्
नन्द्येयाताम्
नन्द्यास्ताम्
नन्दिषीयास्ताम्
अनन्दिष्टाम्
अनन्दिषाताम्
अनन्दिष्यताम्
अनन्दिष्येताम्
Third Plural
नन्दन्ति
नन्द्यन्ते
ननन्दुः
ननन्दिरे
नन्दितारः
नन्दितारः
नन्दिष्यन्ति
नन्दिष्यन्ते
नन्दन्तु
नन्द्यन्ताम्
अनन्दन्
अनन्द्यन्त
नन्देयुः
नन्द्येरन्
नन्द्यासुः
नन्दिषीरन्
अनन्दिषुः
अनन्दिषत
अनन्दिष्यन्
अनन्दिष्यन्त
Second Singular
नन्दसि
नन्द्यसे
ननन्दिथ
ननन्दिषे
नन्दितासि
नन्दितासे
नन्दिष्यसि
नन्दिष्यसे
नन्दतात् / नन्दताद् / नन्द
नन्द्यस्व
अनन्दः
अनन्द्यथाः
नन्देः
नन्द्येथाः
नन्द्याः
नन्दिषीष्ठाः
अनन्दीः
अनन्दिष्ठाः
अनन्दिष्यः
अनन्दिष्यथाः
Second Dual
नन्दथः
नन्द्येथे
ननन्दथुः
ननन्दाथे
नन्दितास्थः
नन्दितासाथे
नन्दिष्यथः
नन्दिष्येथे
नन्दतम्
नन्द्येथाम्
अनन्दतम्
अनन्द्येथाम्
नन्देतम्
नन्द्येयाथाम्
नन्द्यास्तम्
नन्दिषीयास्थाम्
अनन्दिष्टम्
अनन्दिषाथाम्
अनन्दिष्यतम्
अनन्दिष्येथाम्
Second Plural
नन्दथ
नन्द्यध्वे
ननन्द
ननन्दिध्वे
नन्दितास्थ
नन्दिताध्वे
नन्दिष्यथ
नन्दिष्यध्वे
नन्दत
नन्द्यध्वम्
अनन्दत
अनन्द्यध्वम्
नन्देत
नन्द्येध्वम्
नन्द्यास्त
नन्दिषीध्वम्
अनन्दिष्ट
अनन्दिढ्वम्
अनन्दिष्यत
अनन्दिष्यध्वम्
First Singular
नन्दामि
नन्द्ये
ननन्द
ननन्दे
नन्दितास्मि
नन्दिताहे
नन्दिष्यामि
नन्दिष्ये
नन्दानि
नन्द्यै
अनन्दम्
अनन्द्ये
नन्देयम्
नन्द्येय
नन्द्यासम्
नन्दिषीय
अनन्दिषम्
अनन्दिषि
अनन्दिष्यम्
अनन्दिष्ये
First Dual
नन्दावः
नन्द्यावहे
ननन्दिव
ननन्दिवहे
नन्दितास्वः
नन्दितास्वहे
नन्दिष्यावः
नन्दिष्यावहे
नन्दाव
नन्द्यावहै
अनन्दाव
अनन्द्यावहि
नन्देव
नन्द्येवहि
नन्द्यास्व
नन्दिषीवहि
अनन्दिष्व
अनन्दिष्वहि
अनन्दिष्याव
अनन्दिष्यावहि
First Plural
नन्दामः
नन्द्यामहे
ननन्दिम
ननन्दिमहे
नन्दितास्मः
नन्दितास्महे
नन्दिष्यामः
नन्दिष्यामहे
नन्दाम
नन्द्यामहै
अनन्दाम
अनन्द्यामहि
नन्देम
नन्द्येमहि
नन्द्यास्म
नन्दिषीमहि
अनन्दिष्म
अनन्दिष्महि
अनन्दिष्याम
अनन्दिष्यामहि
Third Person Singular
नन्दति
नन्द्यते
ननन्द
ननन्दे
नन्दिता
नन्दिता
नन्दिष्यति
नन्दिष्यते
नन्दतात् / नन्दताद् / नन्दतु
नन्द्यताम्
अनन्दत् / अनन्दद्
अनन्द्यत
नन्देत् / नन्देद्
नन्द्येत
नन्द्यात् / नन्द्याद्
नन्दिषीष्ट
अनन्दीत् / अनन्दीद्
अनन्दि
अनन्दिष्यत् / अनन्दिष्यद्
अनन्दिष्यत
Nominative Dual
नन्दतः
नन्द्येते
ननन्दतुः
ननन्दाते
नन्दितारौ
नन्दितारौ
नन्दिष्यतः
नन्दिष्येते
नन्दताम्
नन्द्येताम्
अनन्दताम्
अनन्द्येताम्
नन्देताम्
नन्द्येयाताम्
नन्द्यास्ताम्
नन्दिषीयास्ताम्
अनन्दिष्टाम्
अनन्दिषाताम्
अनन्दिष्यताम्
अनन्दिष्येताम्
Nominative Plural
नन्दन्ति
नन्द्यन्ते
ननन्दुः
ननन्दिरे
नन्दितारः
नन्दितारः
नन्दिष्यन्ति
नन्दिष्यन्ते
नन्दन्तु
नन्द्यन्ताम्
अनन्दन्
अनन्द्यन्त
नन्देयुः
नन्द्येरन्
नन्द्यासुः
नन्दिषीरन्
अनन्दिषुः
अनन्दिषत
अनन्दिष्यन्
अनन्दिष्यन्त
Second Person Singular
नन्दसि
नन्द्यसे
ननन्दिथ
ननन्दिषे
नन्दितासि
नन्दितासे
नन्दिष्यसि
नन्दिष्यसे
नन्दतात् / नन्दताद् / नन्द
नन्द्यस्व
अनन्दः
अनन्द्यथाः
नन्देः
नन्द्येथाः
नन्द्याः
नन्दिषीष्ठाः
अनन्दीः
अनन्दिष्ठाः
अनन्दिष्यः
अनन्दिष्यथाः
Second Person Dual
नन्दथः
नन्द्येथे
ननन्दथुः
ननन्दाथे
नन्दितास्थः
नन्दितासाथे
नन्दिष्यथः
नन्दिष्येथे
नन्दतम्
नन्द्येथाम्
अनन्दतम्
अनन्द्येथाम्
नन्देतम्
नन्द्येयाथाम्
नन्द्यास्तम्
नन्दिषीयास्थाम्
अनन्दिष्टम्
अनन्दिषाथाम्
अनन्दिष्यतम्
अनन्दिष्येथाम्
Second Person Plural
नन्दथ
नन्द्यध्वे
ननन्द
ननन्दिध्वे
नन्दितास्थ
नन्दिताध्वे
नन्दिष्यथ
नन्दिष्यध्वे
नन्दत
नन्द्यध्वम्
अनन्दत
अनन्द्यध्वम्
नन्देत
नन्द्येध्वम्
नन्द्यास्त
नन्दिषीध्वम्
अनन्दिष्ट
अनन्दिढ्वम्
अनन्दिष्यत
अनन्दिष्यध्वम्
First Person Singular
नन्दामि
नन्द्ये
ननन्द
ननन्दे
नन्दितास्मि
नन्दिताहे
नन्दिष्यामि
नन्दिष्ये
नन्दानि
नन्द्यै
अनन्दम्
अनन्द्ये
नन्देयम्
नन्द्येय
नन्द्यासम्
नन्दिषीय
अनन्दिषम्
अनन्दिषि
अनन्दिष्यम्
अनन्दिष्ये
First Person Dual
नन्दावः
नन्द्यावहे
ननन्दिव
ननन्दिवहे
नन्दितास्वः
नन्दितास्वहे
नन्दिष्यावः
नन्दिष्यावहे
नन्दाव
नन्द्यावहै
अनन्दाव
अनन्द्यावहि
नन्देव
नन्द्येवहि
नन्द्यास्व
नन्दिषीवहि
अनन्दिष्व
अनन्दिष्वहि
अनन्दिष्याव
अनन्दिष्यावहि
First Person Plural
नन्दामः
नन्द्यामहे
ननन्दिम
ननन्दिमहे
नन्दितास्मः
नन्दितास्महे
नन्दिष्यामः
नन्दिष्यामहे
नन्दाम
नन्द्यामहै
अनन्दाम
अनन्द्यामहि
नन्देम
नन्द्येमहि
नन्द्यास्म
नन्दिषीमहि
अनन्दिष्म
अनन्दिष्महि
अनन्दिष्याम
अनन्दिष्यामहि