Comparison of various Tenses and Moods of अभि + आङ् + रभ् - रभँ - राभस्ये भ्वादिः
Third Singular
अभ्यारभते
अभ्यारभ्यते
अभ्यारेभे
अभ्यारेभे
अभ्यारब्धा
अभ्यारब्धा
अभ्यारप्स्यते
अभ्यारप्स्यते
अभ्यारभताम्
अभ्यारभ्यताम्
अभ्यारभत
अभ्यारभ्यत
अभ्यारभेत
अभ्यारभ्येत
अभ्यारप्सीष्ट
अभ्यारप्सीष्ट
अभ्यारब्ध
अभ्यारम्भि
अभ्यारप्स्यत
अभ्यारप्स्यत
Third Dual
अभ्यारभेते
अभ्यारभ्येते
अभ्यारेभाते
अभ्यारेभाते
अभ्यारब्धारौ
अभ्यारब्धारौ
अभ्यारप्स्येते
अभ्यारप्स्येते
अभ्यारभेताम्
अभ्यारभ्येताम्
अभ्यारभेताम्
अभ्यारभ्येताम्
अभ्यारभेयाताम्
अभ्यारभ्येयाताम्
अभ्यारम्प्सीयास्ताम्
अभ्यारम्प्सीयास्ताम्
अभ्यारप्साताम्
अभ्यारप्साताम्
अभ्यारप्स्येताम्
अभ्यारप्स्येताम्
Third Plural
अभ्यारभन्ते
अभ्यारभ्यन्ते
अभ्यारेभिरे
अभ्यारेभिरे
अभ्यारब्धारः
अभ्यारब्धारः
अभ्यारप्स्यन्ते
अभ्यारप्स्यन्ते
अभ्यारभन्ताम्
अभ्यारभ्यन्ताम्
अभ्यारभन्त
अभ्यारभ्यन्त
अभ्यारभेरन्
अभ्यारभ्येरन्
अभ्यारप्सीरन्
अभ्यारप्सीरन्
अभ्यारप्सत
अभ्यारप्सत
अभ्यारप्स्यन्त
अभ्यारप्स्यन्त
Second Singular
अभ्यारभसे
अभ्यारभ्यसे
अभ्यारेभिषे
अभ्यारेभिषे
अभ्यारब्धासे
अभ्यारब्धासे
अभ्यारप्स्यसे
अभ्यारप्स्यसे
अभ्यारभस्व
अभ्यारभ्यस्व
अभ्यारभथाः
अभ्यारभ्यथाः
अभ्यारभेथाः
अभ्यारभ्येथाः
अभ्यारप्सीष्ठाः
अभ्यारप्सीष्ठाः
अभ्यारब्धाः
अभ्यारब्धाः
अभ्यारप्स्यथाः
अभ्यारप्स्यथाः
Second Dual
अभ्यारभेथे
अभ्यारभ्येथे
अभ्यारेभाथे
अभ्यारेभाथे
अभ्यारब्धासाथे
अभ्यारब्धासाथे
अभ्यारप्स्येथे
अभ्यारप्स्येथे
अभ्यारभेथाम्
अभ्यारभ्येथाम्
अभ्यारभेथाम्
अभ्यारभ्येथाम्
अभ्यारभेयाथाम्
अभ्यारभ्येयाथाम्
अभ्यारम्प्सीयास्थाम्
अभ्यारम्प्सीयास्थाम्
अभ्यारप्साथाम्
अभ्यारप्साथाम्
अभ्यारप्स्येथाम्
अभ्यारप्स्येथाम्
Second Plural
अभ्यारभध्वे
अभ्यारभ्यध्वे
अभ्यारेभिध्वे
अभ्यारेभिध्वे
अभ्यारब्धाध्वे
अभ्यारब्धाध्वे
अभ्यारप्स्यध्वे
अभ्यारप्स्यध्वे
अभ्यारभध्वम्
अभ्यारभ्यध्वम्
अभ्यारभध्वम्
अभ्यारभ्यध्वम्
अभ्यारभेध्वम्
अभ्यारभ्येध्वम्
अभ्यारप्सीध्वम्
अभ्यारप्सीध्वम्
अभ्यारब्ध्वम्
अभ्यारब्ध्वम्
अभ्यारप्स्यध्वम्
अभ्यारप्स्यध्वम्
First Singular
अभ्यारभे
अभ्यारभ्ये
अभ्यारेभे
अभ्यारेभे
अभ्यारब्धाहे
अभ्यारब्धाहे
अभ्यारप्स्ये
अभ्यारप्स्ये
अभ्यारभै
अभ्यारभ्यै
अभ्यारभे
अभ्यारभ्ये
अभ्यारभेय
अभ्यारभ्येय
अभ्यारम्प्सीय
अभ्यारम्प्सीय
अभ्यारप्सि
अभ्यारप्सि
अभ्यारप्स्ये
अभ्यारप्स्ये
First Dual
अभ्यारभावहे
अभ्यारभ्यावहे
अभ्यारेभिवहे
अभ्यारेभिवहे
अभ्यारब्धास्वहे
अभ्यारब्धास्वहे
अभ्यारप्स्यावहे
अभ्यारप्स्यावहे
अभ्यारभावहै
अभ्यारभ्यावहै
अभ्यारभावहि
अभ्यारभ्यावहि
अभ्यारभेवहि
अभ्यारभ्येवहि
अभ्यारप्सीवहि
अभ्यारप्सीवहि
अभ्यारप्स्वहि
अभ्यारप्स्वहि
अभ्यारप्स्यावहि
अभ्यारप्स्यावहि
First Plural
अभ्यारभामहे
अभ्यारभ्यामहे
अभ्यारेभिमहे
अभ्यारेभिमहे
अभ्यारब्धास्महे
अभ्यारब्धास्महे
अभ्यारप्स्यामहे
अभ्यारप्स्यामहे
अभ्यारभामहै
अभ्यारभ्यामहै
अभ्यारभामहि
अभ्यारभ्यामहि
अभ्यारभेमहि
अभ्यारभ्येमहि
अभ्यारप्सीमहि
अभ्यारप्सीमहि
अभ्यारप्स्महि
अभ्यारप्स्महि
अभ्यारप्स्यामहि
अभ्यारप्स्यामहि
Third Person Singular
अभ्यारभते
अभ्यारभ्यते
अभ्यारेभे
अभ्यारेभे
अभ्यारब्धा
अभ्यारब्धा
अभ्यारप्स्यते
अभ्यारप्स्यते
अभ्यारभताम्
अभ्यारभ्यताम्
अभ्यारभत
अभ्यारभ्यत
अभ्यारभेत
अभ्यारभ्येत
अभ्यारप्सीष्ट
अभ्यारप्सीष्ट
अभ्यारब्ध
अभ्यारम्भि
अभ्यारप्स्यत
अभ्यारप्स्यत
Nominative Dual
अभ्यारभेते
अभ्यारभ्येते
अभ्यारेभाते
अभ्यारेभाते
अभ्यारब्धारौ
अभ्यारब्धारौ
अभ्यारप्स्येते
अभ्यारप्स्येते
अभ्यारभेताम्
अभ्यारभ्येताम्
अभ्यारभेताम्
अभ्यारभ्येताम्
अभ्यारभेयाताम्
अभ्यारभ्येयाताम्
अभ्यारम्प्सीयास्ताम्
अभ्यारम्प्सीयास्ताम्
अभ्यारप्साताम्
अभ्यारप्साताम्
अभ्यारप्स्येताम्
अभ्यारप्स्येताम्
Nominative Plural
अभ्यारभन्ते
अभ्यारभ्यन्ते
अभ्यारेभिरे
अभ्यारेभिरे
अभ्यारब्धारः
अभ्यारब्धारः
अभ्यारप्स्यन्ते
अभ्यारप्स्यन्ते
अभ्यारभन्ताम्
अभ्यारभ्यन्ताम्
अभ्यारभन्त
अभ्यारभ्यन्त
अभ्यारभेरन्
अभ्यारभ्येरन्
अभ्यारप्सीरन्
अभ्यारप्सीरन्
अभ्यारप्सत
अभ्यारप्सत
अभ्यारप्स्यन्त
अभ्यारप्स्यन्त
Second Person Singular
अभ्यारभसे
अभ्यारभ्यसे
अभ्यारेभिषे
अभ्यारेभिषे
अभ्यारब्धासे
अभ्यारब्धासे
अभ्यारप्स्यसे
अभ्यारप्स्यसे
अभ्यारभस्व
अभ्यारभ्यस्व
अभ्यारभथाः
अभ्यारभ्यथाः
अभ्यारभेथाः
अभ्यारभ्येथाः
अभ्यारप्सीष्ठाः
अभ्यारप्सीष्ठाः
अभ्यारब्धाः
अभ्यारब्धाः
अभ्यारप्स्यथाः
अभ्यारप्स्यथाः
Second Person Dual
अभ्यारभेथे
अभ्यारभ्येथे
अभ्यारेभाथे
अभ्यारेभाथे
अभ्यारब्धासाथे
अभ्यारब्धासाथे
अभ्यारप्स्येथे
अभ्यारप्स्येथे
अभ्यारभेथाम्
अभ्यारभ्येथाम्
अभ्यारभेथाम्
अभ्यारभ्येथाम्
अभ्यारभेयाथाम्
अभ्यारभ्येयाथाम्
अभ्यारम्प्सीयास्थाम्
अभ्यारम्प्सीयास्थाम्
अभ्यारप्साथाम्
अभ्यारप्साथाम्
अभ्यारप्स्येथाम्
अभ्यारप्स्येथाम्
Second Person Plural
अभ्यारभध्वे
अभ्यारभ्यध्वे
अभ्यारेभिध्वे
अभ्यारेभिध्वे
अभ्यारब्धाध्वे
अभ्यारब्धाध्वे
अभ्यारप्स्यध्वे
अभ्यारप्स्यध्वे
अभ्यारभध्वम्
अभ्यारभ्यध्वम्
अभ्यारभध्वम्
अभ्यारभ्यध्वम्
अभ्यारभेध्वम्
अभ्यारभ्येध्वम्
अभ्यारप्सीध्वम्
अभ्यारप्सीध्वम्
अभ्यारब्ध्वम्
अभ्यारब्ध्वम्
अभ्यारप्स्यध्वम्
अभ्यारप्स्यध्वम्
First Person Singular
अभ्यारभे
अभ्यारभ्ये
अभ्यारेभे
अभ्यारेभे
अभ्यारब्धाहे
अभ्यारब्धाहे
अभ्यारप्स्ये
अभ्यारप्स्ये
अभ्यारभै
अभ्यारभ्यै
अभ्यारभे
अभ्यारभ्ये
अभ्यारभेय
अभ्यारभ्येय
अभ्यारम्प्सीय
अभ्यारम्प्सीय
अभ्यारप्सि
अभ्यारप्सि
अभ्यारप्स्ये
अभ्यारप्स्ये
First Person Dual
अभ्यारभावहे
अभ्यारभ्यावहे
अभ्यारेभिवहे
अभ्यारेभिवहे
अभ्यारब्धास्वहे
अभ्यारब्धास्वहे
अभ्यारप्स्यावहे
अभ्यारप्स्यावहे
अभ्यारभावहै
अभ्यारभ्यावहै
अभ्यारभावहि
अभ्यारभ्यावहि
अभ्यारभेवहि
अभ्यारभ्येवहि
अभ्यारप्सीवहि
अभ्यारप्सीवहि
अभ्यारप्स्वहि
अभ्यारप्स्वहि
अभ्यारप्स्यावहि
अभ्यारप्स्यावहि
First Person Plural
अभ्यारभामहे
अभ्यारभ्यामहे
अभ्यारेभिमहे
अभ्यारेभिमहे
अभ्यारब्धास्महे
अभ्यारब्धास्महे
अभ्यारप्स्यामहे
अभ्यारप्स्यामहे
अभ्यारभामहै
अभ्यारभ्यामहै
अभ्यारभामहि
अभ्यारभ्यामहि
अभ्यारभेमहि
अभ्यारभ्येमहि
अभ्यारप्सीमहि
अभ्यारप्सीमहि
अभ्यारप्स्महि
अभ्यारप्स्महि
अभ्यारप्स्यामहि
अभ्यारप्स्यामहि