Declension of स्वा - Pronoun

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
स्वा
स्वे
स्वाः
Vocative
स्वे
स्वे
स्वाः
Accusative
स्वाम्
स्वे
स्वाः
Instrumental
स्वया
स्वाभ्याम्
स्वाभिः
Dative
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
Ablative
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
Genitive
स्वस्याः
स्वयोः
स्वासाम्
Locative
स्वस्याम्
स्वयोः
स्वासु
 
Sing.
Dual
Plu.
Nomin.
स्वा
स्वे
स्वाः
Vocative
स्वे
स्वे
स्वाः
Accus.
स्वाम्
स्वे
स्वाः
Instrum.
स्वया
स्वाभ्याम्
स्वाभिः
Dative
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
Ablative
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
Genitive
स्वस्याः
स्वयोः
स्वासाम्
Locative
स्वस्याम्
स्वयोः
स्वासु


Others