Declension of सिम - Pronoun

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
सिमः
सिमौ
सिमे
Vocative
सिम
सिमौ
सिमे
Accusative
सिमम्
सिमौ
सिमान्
Instrumental
सिमेन
सिमाभ्याम्
सिमैः
Dative
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
Ablative
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
Genitive
सिमस्य
सिमयोः
सिमेषाम्
Locative
सिमस्मिन्
सिमयोः
सिमेषु
 
Sing.
Dual
Plu.
Nomin.
सिमः
सिमौ
सिमे
Vocative
सिम
सिमौ
सिमे
Accus.
सिमम्
सिमौ
सिमान्
Instrum.
सिमेन
सिमाभ्याम्
सिमैः
Dative
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
Ablative
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
Genitive
सिमस्य
सिमयोः
सिमेषाम्
Locative
सिमस्मिन्
सिमयोः
सिमेषु


Others