Declension of समा - Pronoun
(Feminine)
Singular
Dual
Plural
Nominative
समा
समे
समाः
Vocative
समे
समे
समाः
Accusative
समाम्
समे
समाः
Instrumental
समया
समाभ्याम्
समाभिः
Dative
समस्यै
समाभ्याम्
समाभ्यः
Ablative
समस्याः
समाभ्याम्
समाभ्यः
Genitive
समस्याः
समयोः
समासाम्
Locative
समस्याम्
समयोः
समासु
Sing.
Dual
Plu.
Nomin.
समा
समे
समाः
Vocative
समे
समे
समाः
Accus.
समाम्
समे
समाः
Instrum.
समया
समाभ्याम्
समाभिः
Dative
समस्यै
समाभ्याम्
समाभ्यः
Ablative
समस्याः
समाभ्याम्
समाभ्यः
Genitive
समस्याः
समयोः
समासाम्
Locative
समस्याम्
समयोः
समासु
Others