Declension of सम - Pronoun

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
समम्
समे
समानि
Vocative
सम
समे
समानि
Accusative
समम्
समे
समानि
Instrumental
समेन
समाभ्याम्
समैः
Dative
समस्मै
समाभ्याम्
समेभ्यः
Ablative
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
Genitive
समस्य
समयोः
समेषाम्
Locative
समस्मिन्
समयोः
समेषु
 
Sing.
Dual
Plu.
Nomin.
समम्
समे
समानि
Vocative
सम
समे
समानि
Accus.
समम्
समे
समानि
Instrum.
समेन
समाभ्याम्
समैः
Dative
समस्मै
समाभ्याम्
समेभ्यः
Ablative
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
Genitive
समस्य
समयोः
समेषाम्
Locative
समस्मिन्
समयोः
समेषु


Others